SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २९० . . जीवामिगमस्ये से णं से जहाणामए मत्तमायंगे तहेत्र जाव सोक्खबहुले यावि "विहरेज्जा, एवामेव गोयमा! असभावपटवणाए सीयवेयणेहितो पोरएहितो नेरइए उबटिए समाणे जाई इहं माणुस्सलोए हबंति, से जहा-हिमाणि वा हिलपुंजाणि वा हिमपडलाणि-वा हिमपडलपुजाणि वा तुसाराणि वा तुलारपुंजाणिवा हिमकुंडाणि वा. हिमकुंडपुजाणि वा लीयाणि वा ताई पासइ पासित्ता ताई ओगाहइ ओगाहिता से णं तत्थ लीय पि पविणेज्जा, तण्हंपि पविणेज्जा, खुहपि पविणेजा जरंपि पविणेज्जा दाहपि पविणेज्जा निहाएज्ज पयलाएज्ज वा जाव उसिणे उलिणभुए संकममाणे संकलमाणे साया सोक्खबहुले यावि हरेज्जा, भञ्या रूवा सिया? णो इगट्टे सनटे; गोयमा ! सीयवेयणिज्जेसु नरएसु नेरइया एत्तो अणिटलरियं घेवसीय वेयणं पञ्चणुभवमाणाविहरति।सू. २१॥ - छाया-एतस्यां खल भदन्त ! रत्नपभायां पृथिव्यां नैरयिकाः कीदृशं निरयमा प्रत्यनुभवन्तो विहरन्ति गौतम ! ते तत्र नित्यं भीताः नित्यं प्रस्ताः नित्य क्षुधिताः नित्यमुद्विग्नाः नित्यमुप्लुताः नित्यं वधिकाः नित्यं परममशुभ. मतुलमनुबद्ध निरयभवं प्रत्यनुभवन्तों विहरन्ति । एवं यावदधासप्तम्यां खल पृथिव्यां पश्चानुत्तरा महन्महालया महानरकाः प्रज्ञप्ता, तद्यया-कालो महाकालो रौरवो महारौरवोऽपतिष्ठानः । तत्रेमे पश्चहापुरुषा अनुत्तरैर्दण्डसमादानः कालमासे कालं कृत्वाऽप्रतिष्ठाने नरके नैरयिकतया उत्पन्नाः, तद्यथा-रामो जदग्निपुत्री१, -हदायुः लच्छकिपुत्र: २, वसुः उपरिचर: ३, सुभूमः कौरच्या ४, ब्रह्मदत्तश्चुलनी मुनः ५, ते खलु तत्र नैरयिकाः जाताः काळाः कालावभासा यावत् परमकृष्णा . वर्णेन प्राप्ता, तद्यथा-ते खलु तत्र वेदना वेदयन्ति उज्ज्वलां विपुलां यावद् दुरधिसमाम् । उष्णवेदनीयेषु खलु भदन्त ! नरकेषु नैरयिकाः कीदृशीमुष्ण वेदना प्रत्यनुभवन्तो विहरन्ति ? गौतम ! स ययानामकः कर्मकारदारकः स्यात् तरुणो वळनान् युगवान् अल्पात स्थिराग्रहस्तः दृढपाणिपादपार्श्व पृष्ठान्तरोह ।' संघात्परिणतः लखन प्लवनजवनवर्गणमदनसमथः, तलयमलयुगल परिघनिभवा । हु: घननिचित बलिसवृत्तस्कन्धा, चर्मेष्टक घणमुष्टिका समाहतनिचितगात्रगाना,
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy