SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.२ सू.२० नारकाणां क्षुत्पिपासास्वरूपम् २८३ वेयणं वेदेति' उष्णां वेदनां वेदयन्ति ते हि नारकाः शीतयोनिकाः योनिस्थानानां केवलहिमपुञ्जसदृश शीतपदेशात्मकत्वात् योनिस्थानव्यतिरेकेण चान्यत्सर्वमपि भूम्यादि खदिराङ्गारादपि महामतप्तम् अतस्ने उष्णामेव वेदनामनुभवन्तीति । 'नो सीओसिणं वेयणं वेदेति' नानि शीतोष्णवेदना वेदयन्ति शीतोष्ण स्वभावतया नरकेषु मूलतोऽपि असंभवादिति । 'एवं जाब बालुयप्पभाए' एवं यावद् बालकाममायाम् रत्नममानारकत्रदेव शर्कराममा वालुकाप्रभा नारका अपि न शीतवेदनां वेदयन्ति किन्तु उष्णामेच वेदनां वेदयन्ति, नापि शीतोष्णवेदनां वेदयन्तीति ॥ __'पंकप्पभाए पुच्छ।' पकषमायां पृच्छा हे सदन्त ! पङ्कममा चतुर्थ पृथिवी नारकाः किं शीतवेदनां वेदयन्ति किं वा उष्णवेदना वेदयन्तीति पृच्छया संगृह्य ते प्रश्नः, भगवानाह-मायमा' इत्यादि, 'गोयमा' हे गौतम ! 'सियं वेयणं वेदें वि उसिणीप वेवणं वेति' शीतामपि वेदनां वेदयन्ति नहीं करते हैं किन्तु सिणवेषणं वेदेति बे उष्णवेदना का वेदन करते हैं ये लारक यद्यपि शीतयोनिक होते हैं क्यों की इनके उत्पत्तिस्थान केवल हिमानी-हिमलंतति के तुल्य शीत प्रदेशारमक होते हैं परन्तु इन से व्यतिरिक्त जो और लभ स्थान आदि हैं वे सब खैर के अङ्गार से भी अधिक उष्ण होते हैं-असावे केवल एक उष्ण वेदना को ही भोगते हैं । शील या 'नो स्लीयोलिणं वेदेति' शीतोष्ण वेदना को नहीं भोगते हैं । 'पंक्षप्पसाए पुच्छ।' हे अदन्त ! पङ्कमभा नाम की जो चतुर्थ पृथिवी है उसके नाक क्या शीत वेदना का अनुभवन करते हैं ? या उष्णवेदना का अनुसंधान करते है ? था शीतोष्ण रूप से मिली हुई वेदना का अनुभव करते हैं ? इसके उत्तर में प्रभु कहते हैं परंतु 'उसिणवेयणं वेदेति' तस। BY वनानु वेहन रे छ. मे नान કે શીતાનિ વાળા હોય છે. કેમકે તેનું ઉત્પત્તિસ્થાન હિમાની હિમસંહતિ જેવા શીત પ્રદેશાત્મક હોય છે. પરંતુ તેના સિવાયના જે બીજા સ્થાને છે. તે બધા ખેરના અંગારાથી પણ વધારે ઉષ્ણ હોય છે. તેથી તેઓ કેવળ એક 6 वनात गवे छे. 31 मथवा 'सीयोसिणं णो वेदेति' शीत वेदना सागवता नथी. 'पकप्पभाए पुच्छा' लगवन् ५४मा नामनी रे यथा પૃથ્વી છે, તેમાં રહેવાવાળા નારકે શું શીત વેદનાને અનુભવ કરે છે ? કે ઉષ્ણ વેદનાને અનુભવ કરે છે ? અથવા શીતેoણ વેદનાને અનુભવ કરે છે ? मा प्रश्न उत्तरमा प्रा गौतमत्वामी ४ छ 'गोयमा ! मीय विषयणं
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy