SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र. ३ उं. २ . २० नारकाणां क्षुत्पिपासास्वरूपम् २७ भिण्डमालरूपं वा भिण्डमाळ : शखजातिविशेषः यावत्पदेन मुसण्डिवदादारभ्य भिण्डिमाळपर्यन्तं रूपं वा इति पदं संयोजनीयम् तच्च संयोज्य प्रदर्शितमेव । महरादि मिण्डमाळावरूपं विकुवितुं समर्था भवन्ति नारका इति । अत्र मुद्गरादि नामसंग्राहिका गाथा- 'मुग्गर मुढि करवत्त असि सचि हल गया मुसल चक्का | नाराय कुंततोमर सूलउड मिडमालाय' ॥१॥ मुद्गरमुषण्टि करपत्रासि शक्ति हलगदा मुशल चक्राणि । नाराच कुन्ततोमर शूल लगुड भिण्डिमालानि च ॥ १॥ इतिच्छाया 'पुहुत्तं विउमाण' पृथक्त्रम् - अनेकरूपाणि चिकुरन्तः 'मोग्गरवाणि वा जाव मिडिमारुवाणि वा' मुद्गरूपाणि वा करपत्ररूपाणि वा असिरूपाणिबा, शक्तिरूपाणि वा, हलरूपाणि वा गदारूपाणि वा मुशलचक्रनाराच कुन्ततोमर शूलगुड मिण्डिमालरूपाणि वा 'वाई' कानि मुद्गरादि भिण्डिमालान्त रूपाणि 'संखेज्जा' नो असंखेज्जाई' संख्येयानि नो न तु असंख्येयानि संख्या- कुन्त-भाले तोमर की, शलकी, लकुट - लाठी की और मिण्डिमाल नामक शस्त्र विशेष की 'जाब सिंडमाल रूपं वा' यावत् भिण्डिमाल रूप की - यावत्-मुसुण्ढि पद से लेकर सिण्डिमाल तक सब शस्त्रों के रूपकी विकुर्वणा कर सकने में समर्थ होते हैं । , 'पुत्तं विषमाणा' जब ये नारक अनेक रूपों की विकुर्वणा करते हैं - तब वे 'मोग्गररुवाणि या जाब भिण्डिमाख्याणि वा' अनेक मुद्गर रूपों की यावत् - अनेक सुषुण्ढि रूपों की अनेक करपन रूपों की अनेक असिरूपों की अनेक शक्ति रूपों की, अनेक हल रूपों की अनेक गदा रूपों की, अनेक मुसल, चक, बाराच, कुन्त, तोमर एक प्रकार का वाण शूललगुड और चिण्डिमाल रूपों की विकुर्वणा कर सकने ભાલા, તામર, ની. શુલની, લકુટ કહેતાં લાકડીની અને બિંદિપાલ નામના शस्त्र विशेषनी 'जाव मिडिमालव वा' यावत् मिडिभात उचनी यावत् भुसुढी પદથી લઈને ભિક્રિપાલ સુધીના મધાજ આના રૂપાની વિકણા કરીશકવામાં સમથ હાય છે. 'पुहुत्तं विव्देमाणा' क्यारे ते नारो भने ३योनी विठुवा अरे छे. त्यारे तेथे 'मोग्गररूत्राणि वा जाव भिण्डिमालरुवाणि वा' मने मुद्दगर इयोनी યાવત્ અનેક સુઢિ રૂપાની અનેક કરવતાના રૂપે ની અનેક તલવારાની અનેક શક્તિયેાની અનેક હળેાની અનેક ગદ્યાએની અનેક મુસલ, ચક્ર, નારાચ, કુત તેામર એટલે કે એક પ્રકારના માણુની શૂલ, લાકડી અને ભિ'ડિપાલેાની વિક
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy