SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३उ.२ सू.१९ नारकाणामुच्छ्वासादिनिरूपणम् २६५ णाणी वि अन्नाणी वि तिमि जाव अहे सत्तमाए' शेषः खलु ज्ञानिनोऽपि अज्ञानिनोऽपि त्रीणि यावदधः सप्तम्याम् इति, शेषाः शर्कराप्रभात आरभ्य अधःसप्तमी पर्यन्त षट् पृथिवीस्थितनारका ज्ञानिनोऽपि सन्ति अशानिनोऽपि सन्ति, तत्र 'तिम्नि' इति तेषां ज्ञानानि नियमात् त्रीणि भवन्ति तथैव अज्ञानान्यपि च तेषां नियमात् त्रीण्येव 'अत्थेगइया दुअन्नाणी' इति वक्तव्यम् इति विशेषः । तथाहिशर्करापृथिवी वालुकाममा पङ्कपमा धृमममा तमःममा तमस्तमःप्रभा नारकाः नियमाव त्रिज्ञानिनोऽपि व्यज्ञानिनोऽपि भवन्ति आलापप्रकारश्वत्थम् । तथाहिशर्करापमा पृथिवी नारका खलु भदन्त ! कि ज्ञानिनोऽज्ञानिना, गगनाह गौतम ! शानिनोऽपि अज्ञानिनोऽपि शर्करायभायामपि सम्यग्दृशां मिथ्याशांच भाषाव तम ये ज्ञानिनस्ते नियमात् विज्ञानिनः तद्यथा-भाभिनिवोधिकज्ञानिनः श्रुतज्ञानिनो. ऽवधिज्ञानिनश्च, ये अज्ञानिनस्ते नियमाव व्यज्ञानिनो मत्यज्ञानिनः श्रुताज्ञानिनो णाणी वि, अन्नाणी वितिन्नि जाव आहे सत्तमाए' इसी प्रकार से शर्करा प्रभा के, बालुकाप्रभा के पंचममा के, धूमप्रभा के तमामभा के और तमस्तमःप्रभा पृथिवी के नारक जीव भी ज्ञानी और अज्ञानी दोनों होते हैं यदि वे ज्ञानी होते हैं तो नियम से तीन ज्ञान काले होते है। और यदि अज्ञानी होते हैं तो तीन अज्ञान वाले होते । इस सम्बन्ध में आलाप प्रकार प्रथम पृथिवी में जैसा आलाप प्रकार कहा गया है वैसा द्वितीय पृथिवी आदि शब्द लगाकर स्वयं उद्भावित कर लेना चाहिये परन्तु द्वितीय शर्करप्रभा पृथिवी से लगाकर जप्तमी पृथिवी तक के नारकी में 'इनमें कितनेक दो अज्ञान वाले होते हैं 'ऐसा कथन नहीं करना चाहिये क्योंकि यह कथन असंज्ञी जीवों से आकर जो जीव नारक पर्याय से उत्पन्न होता है उसकी अपेक्षा से किया गया _ 'सेसाणं नाणी वि अण्णाणि वि तिन्नि जाव अहे सत्तमाए' मा प्रभारी શર્કરામભાના, વાલુકાપ્રભાના, પંકપ્રભાના, ધૂમપ્રભાના, તમ પ્રભાના અને તમ સ્તમપ્રભા પૃથ્વીના નારક જીવ પણ જ્ઞાની અને અજ્ઞાની હોય છે જે તેઓ જ્ઞાની હોય છે, તે તેઓ નિયમથી ત્રણ જ્ઞાનવાળા હોય છે અને જે અજ્ઞાની હોય છે, તે ત્રણ અજ્ઞાનવાળા હોય છે. આ સંબંધમાં આલાપકેન પ્રકાર પહેલી પૃથ્વીમાં જે પ્રમાણે કહેવામાં આવેલ છે, તે જ પ્રમાણે બીજી પૃથ્વી, અને ત્રીજી પૃથ્વી વિગેરે શબ્દ લગાવીને સ્વયં સમજી લેવા. જોઈએ પરંતુ બીજી શર્કરા પ્રભા પૃથ્વીથી લઈને સાતમી પૃથ્વી સુધીના નારકામાં “તેઓમાં કેટલાક બે અજ્ઞાન વાળા હોય છે. આ પ્રમાણેનું કથન કરવું ન જોઈએ. કેમકે આ કથન સંગી જીમાંથી આવીને જે છે નારકપર્યાયથી ઉત્પન્ન થાય છે, તેની અપેક્ષાથી जी०३४
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy