SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. २ सू. १७ नारकजीवोत्पातनिरूपणम् समुत्पद्यन्ते उत्कर्षेण संख्येया या असंख्येया वा समुत्पद्यन्ते । वालुकामयागं खल भदन्त ! पृथिव्यामेक समये नारकाः कियन्त उत्पद्यन्ते है गौतम ! जघन्येनैको वा द्वौ वा त्रयो वा समुत्पद्यन्ते उत्कर्षेण संख्येया वा असंख्येया वा एकसमये नारकाः समुत्पद्यन्ते । हे महन्त । पङ्कप्रभायां चतुर्थ पृथिव्यामेकसमये नारकाः sease ? हे गौतम! जघन्येन एको वा द्वौ वा श्योका समुत्पद्यन्ते उत्कर्षेण संख्या वा असंख्येया वा एकसमयेन नारकाः समुत्पश्यन्ते, एवं धूपमा तमःपणा तपस्तपःपमा पृथिवीण्यपि जघन्योत्कर्षामेकसमये नारकोणां समुत्पादो ज्ञातव्यः, एतदाशयेनैत्र कथितम् -' एवं जाब अहे सत्तमा इति । साम्प्रत प्रतिसमय मे कैकनारकापहारेण सकलनारकापहारकालमानं विचिन्तयन्नाह - 'इमी से णं भंसे' इत्यादि 'इमी से णं भंते । एतस्यां खलु भदन्त | 'रयणनभाए पुढवीए' रत्नमभायां पृथिव्याम् 'नेरइया' नैरयिकाः 'समए समए' समये समये प्रति समयमित्यर्थः 'अवहीरमाणा अवदीरमाणा' अपह्रियमाणा अरहियमाणाः, 'केवइयका लेणं २२३ में भी एक समय में कम से कम नारक एक या दो या तीन तक उत्पन्न होते हैं और अधिक से संख्यात भी उत्पन्न होते है और असंख्यात भी उत्पन्न होते हैं। इसी तरह से बालुकाप्रभा आदि पृथिवियों में भी समझ लेना चाहिये इसी आशय से लेकर सूत्रकार ने 'एवं जाव आहे सत्तमाए' ऐसा कहा है । अब प्रति समय एक एक नारक के निकाले जाने पर समस्तनारकों का अपहरण कोल का विचार करते हुए कहते है- 'इमीसेणं इत्यादि' 'हमसे णं भंते! रयणप्पभाए पुढवीए नेरइया समए समए' हे भदन्त ! इस रत्नप्रभा पृथिवी में से यदि नारक जीव प्रति समय 'अव પૃથ્વીમાં પણ એક સમયમાં આછામાં ઓછા એક અથવા બે અથવા ત્રણુ નારક સુધી ઉત્પન્ન થાય છે અને વધારેમાં વધારે અસંખ્યાત પણ ઉત્પન્ન થાય છે या अभिप्रायने सहने सूत्रारे 'एवं जाव अहे खत्तमाए' या प्रभाये सूत्रપાઠ કહ્યો છે, હવે પ્રતિસમયે એક એક નારકને બહાર કહેાડવામાં આવે તેા સઘળા નારકાને મહાર કહાઢવામાં કેટલેા સમય લાગે ? તે અપહેરણુ કાળના વિચાર ४२तां सूत्रार हे छे 'इमीसे णं' त्याहि 'इमी से णं भंते! रयणप्पभाए पुढवीर नेरइया समए समए' हे भगवन् भा रत्नप्रला पृथ्वीभांथी ने ना२४ भवने प्रतिसमये 'अवहीरमाणा अवहीरमाणा' तमांथी महार हाडवामां आवे तो ते मधा त्यांथी 'केवइयालेण अवहिया
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy