SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिका टीका प्र. ३ . १ नैरयिकजीवनिरूपणम् " इत्यादि, 'चउच्चिदा' चतुर्विधा चतुः प्रकारकाः, 'संसारसमावन्नगा जीवा' संसारसमापन्नका जीवाः 'ते एकमासु' ते भावाय एवम् वक्ष्यमाणप्रकारेण जीवसंख्पाविषये आहु:- कथितवन्तः । चारुर्विध्यमेव दर्शयति- 'तं जहा ' । इत्यादि, 'वं जहा ' aur - 'जेरया' नैरथिकाः, 'तिरिक्खजोगिया' तिर्यग्योनिकाः, तथा - मणुस्सा' मनुष्याः, तथा - 'देवा' देवाः तथा च नारकतिर्यङ्मनुष्यदेवभेदेन संसारसमापन्नका जीवाश्चतुर्विधाः प्रज्ञप्ता इति । चतुर्विधजीवेषु मध्ये प्रथमं नारकं ज्ञातुं पश्यन्नाह - 'से कि वं' इत्यादि, 'से किं तं जेरइया' अथ के ते नैरयिकाः नारकाणां कि लक्षणं कियन्तश्च भेदा इति प्रश्नः, उत्तरयति'रया सबिहा पण्णता' नैरचिकाः सवविधाः - सप्तधकारकाः प्रज्ञप्ताः कथिता इति । सप्तविधमेवमेव दर्शयति- 'तं जहा' इत्यादि, 'तं जहा' तद्यथा'पढमा पुढची रया' प्रथम पृथिवीनैरयिकाः प्रथमायां रत्नप्रमापृथिव्यां समुदद्भवा नारकाः प्रथमपृथिवीनारका इत्यर्थः 'दोच्या पुढवी नेरइया' द्वितीय पृथिवीनैरयिकाः द्वितीयस्यां शर्कराभापृथिव्यां समुद्भवा नैरयिकाः द्वितीयसंसारसमावन्नणा जीवा' संसार समापनक जीव चार प्रकार के हैं 'ते एमासु' उन्होंने इस सम्बन्ध में ऐसा कहा है- 'णेरड्या तिरिवखजोणिया, मणुस्सा, देवा' नैरथिक (१) तिर्यग्योनिक (२) मनुष्य (३) और देव (४) इक तरह नारक, तिर्यञ्च, मनुष्य और देव के भेद से संसारी जीव चार प्रकार के कहे गये हैं । 'से किं तं णेरइया' हे भदन्त ! नारकों का क्या लक्षण है और कितने उनके भेद हैं ? उत्तर में प्रभु कहते हैं- 'रया सत्तविहा पन्नत्ती' हे गौतम! नैरविक सात प्रकार के कहे गये है 'तं जहा-' जैसे- 'पढमा पुढवी णेरइया' प्रथम पृथिवी के नैरधिक- रत्न प्रभा नाम की पहिलि पृथिवी में उत्पन्न हुए नैरयिक 'दोच्चा पुढवी नेरहया' द्वितीय पृथिवी जीवा " संसारी लो यार अहारना ४ह्या छे, " एवमाहं " तेमोथे या सौंभ'धमां खेवु ं ऽधुं छे. जे 'रइया तिरिक्खजोणिया मणुस्सा देवा' नैरथि४ (१) तिर्यग्योनिङ (२) मनुष्य (3) मने देवे। (४) आ रीते नार४, तिर्यय मनुष्यो અને દેવેના ભેદથી સસારી જીવા ચાર પ્રકારના કહેલા છે. " से किं तं रइया" हे भगवन् नारअनु शुक्षय हे ? सा प्रश्नना ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને કૅડેછેકે " रइया सत्तविहा पण्णत्ता" हे गीतभ नैरयि । सातप्रहारता ह्या छे, "तं जहा " ते भाभ- 'पढमा उत्पन्नथयेसा नैरयि । १, शर्माशयमा पृथ्वीम पुढवी रइया' पडेली रत्नप्रभा नामनी पृथ्वीमा 'दोच्चा पुढवी रइया' श्रील पृथ्वीना नैरथि। मेटखे
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy