SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ 1 जीवामिगमसूत्रे 'असीयं बत्तीसं अट्ठावीसं तहेव वीसं च । अट्ठारस सोलसगं' अट्टुत्तरमेव हिट्टिमिया' ॥ सू० १॥ छाया - तत्र ख ये ते एवमाहुतुर्विधाः संसारसमापनका जीवास्ते एवमाहुः तद्यथा नैरविकास्तिर्यग्योनिका मनुष्या देवाः । अथ के ते नेरयिकाः ? नैरयिकाः सप्तविधाः प्रज्ञप्ता स्तद्यथा- प्रथम पृथिवी नैरथिकाः द्वितीय पृथिवी नैरयिकाः तृतीय पृथिवी नेरयिका चतुर्थपृथिवीनैरयिकाः पञ्चमपृथिवीनैरयिकाः षष्ठ पृथिवीनैरयिकाः सप्तम पृथिवीनैरयिकाः । प्रथमा खल भदन्त । पृथिवी कि नाम्नी कि गोत्रा प्रज्ञप्ता ? गौतम | नाम्ना धर्मा गोत्रेण रत्नप्रभा । द्वितीया खलु भदन्त । पृथिवी किं नाम्नी किं गोत्रा मज्ञप्ता ? गौतम ! नाम्ना वंशा गोत्रेण शर्कराभा । एवम् एतेन अभिलापेन सर्वासां पृच्छा नामानि इमानि शैला तृतीया, अञ्जना चतुर्थी, रिष्टा पश्चमी गधा पष्ठी माघवती सप्तमी यावत् तमस्तमा गोत्रण प्रज्ञप्ता ? इयं खल भदन्त ! रत्नप्रभा पृथिवी कियता बाहल्येन मझता ? गौतम ! इयं खल रत्नप्रभा पृथिवी अशीरयुत्तरं • योजनशतसहस्रं बाल्येन प्रज्ञप्ता । एवमेतेनाभिलापेन यं गाथा- ! 'अशीति द्वात्रिंशदष्टाविंशति स्तथैव विंशतिथ | अष्टादश पोडशैकमष्टोत्तरमेवाधस्तना ॥१॥ My टीका- 'तत्थ' तत्र तेषु दशसु प्रतिपत्तिमत्सु मध्ये 'जे ते' ये ते आचार्याः 'एवमाहंस' एवमाहु: - एवमाख्यातवन्तः, किमाख्यातवन्त स्तत्राह - ' चउव्हिा' तीसरी प्रतिपत्ति का प्रारंभ द्वितीय प्रतिपत्ति का निरूपण करके अब सूत्रकार तृतीय प्रतिपत्ति का निरूपण करते हैं उसमें नैरधिकादि चार प्रकार के संसार समापक जीवों में प्रथम नैरचिकों की प्ररूपणा करते है 'तस्थणं जे ते एवाहंसु चषिहा संचारसजावण्णा जीवा' ३० टीकार्थ- 'तत्थ णं' इन दश प्रतिपत्ति वादियों के बीच में 'जे ते एवमाहंषु' जिन आचार्यों ने 'एवमाहंसु' ऐसा कहा है कि 'चडव्विहा ત્રીજી પ્રતિપત્તિને પ્રાર’ભ શ્રીજી પ્રતિપત્તિનું નિરૂપણ કરીને હવે સૂત્રાર ત્રીજી પ્રતિપત્તિનુ નિરૂપણ કરે છે તેમાં નૈરયિક વિગેરે ચાર પ્રકારના સ’સાર સમાપન્નક જીવામાં પહેલાં નૈરયિકાનું નિરૂપણ કરવામાં આવે છે. ८८ तत्थ णं जे वे एषमाहंसु चउव्विद्दा संसार समावन्नगा जीवा " त्याहि. टीडार्थ--'तत्थ णं' मा दशप्रहारनी प्रतिपत्ति वाहियाभां " जे वे एवमाहंसु' ने मायाये मे अधु छे, " चउव्विहा संसारख मावन्नगा
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy