SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. २ सू. १४ नरकावासानां वर्णादिनिरूपणम् १९३ कुलसंसक्तः । एतावति कथिते सति गौतम आह- 'भवे एयारूवे सिया' भवेदेतावद्रूपः स्याद-कदाचित् भयेयुरेत् द्वशः यथोक्तविशेषणविशिष्टाः अहिमृतादिरूपा गन्धेनाधिकृता नरकाः सूत्रे च बहुवचनेषु एकवचनं प्राकृतत्वादापस्थाद्वेति । भगवानाह - 'नो इण्डे सण्डे' नायमर्थः समर्थः उपपन्नो यतोऽस्यां रत्नप्रभा पृथिव्यां नरका हतो यथोक्त विशेषणविशिष्टाहिमृतादेरप्यधिका अनिष्टतराः, एतदेव दर्शयति- 'गोयमा' इत्यादि, 'गोयमा' हे नौतन ! 'इमोसे णं स्यणप्पभार पुढदीए' एतस्यां खल रत्नप्रदायां पृथिव्याम् 'णरणा एतो अणिद्वतरगा 'नरका इतोऽनिष्टतरा एव अहिमृतादितोऽपि अधिका नरका अनिष्टतराः । तत्र किञ्चिदरम्यमपि कस्याऽपि अनिष्टतरं भवति रुचीनां वैचित्र्यात् तत आह'अकंततरमा चेव' अबान्ततरा एव नरका: । 'जाव अमणामतरा चेव' यावदमनोsमतरा एक, यावत्पदेनाविपतरा अमनोज्ञा एतयोर्ग्रहणं भवति । तत्राकान्तमपि वस्तु कस्मैचित्यं भवति यथा शूकरस्याशुचिवस्तु तत्राह - अप्रियतरा एव न इसके उप्सर में प्रभु कहते हैं 'णो इण्डे लमट्टे' यह अर्थ समर्थ नहीं है क्यों कि 'गोमा ! हमीसे णं रचणप्पभाए पुढवीए गरना एत्तो अनि तरका वेव' हे गौतम । इससे भी अनंतगुनी अधिक दुर्गन्ध वहां कही गई है इस रत्नप्रभा पृथिवी में जो नरक है वे इस अहि आदि मृत हुए सडेगलेशरीर की दुर्गन्ध से भी अनिष्ट तर दुर्गन्धवाले होते हैं। किसी को अनिष्ट पदार्थ भी रम्घ होना है। के अतः ये नरक ऐसे नहीं हैं ये तो एकान्ततः 'अकंमतरकाचेव' अरम्य ही हैं' । 'जाय अमणामतराचेव' यावत् मन को रूचे ऐसे नहीं हैं अकाल ही है । यहां यावत् पद से 'अप्रियतरा अमनोज्ञा' इन दो સડેલા, ગળેલા, શરીરની હાય છે, એવીજ દુર્ગન્ધ એ નરકામાં હાય છે ? આ प्रश्नना उत्तरसां प्रभु गौतम स्वामीने हे छे है- 'णो इणट्टे समट्टे' मा थिन अशभर नथी डेभ} - 'गोयमा ! इमीसेणं रयणभाए पुढवीप परगा एत्तो अणिट्टतरका चेव' हे गौतम ! या उपर वर्णवेस भरेला सर्पाहिना सडेला, गणेसा મૃતશરીરાકરતાં પણુ અનંતગણી વધારે દુગંધ એ નરકામાં હાય છે. આ રત્નપ્રભા પૃથ્વીમાં જે નરક છે, તે બધા આ મરેલા સર્પ વિગેરે ના સડેલા, ગળેલા, શીરાની દુધ કરતાં પણ અનિષ્ટતર-ખરામમાં ખરાખ દુર્ગંધ વાળા હાય છે. કોઈને અનિષ્ટ પદાથ પણ રમ્ય-સુંદર લાગે છે. પણ આ નરકા એવા नथी या नरो तो ठेवण 'अकंततरकाचेव' असुंदर ४ छे. 'जाव अमणा मतराचेत्र' यावत् भनने असे तेवा होता ४ नथी. अांत है. महियां यावत् पद्दथी 'अप्रियतरा मनोज्ञा' मा मे यह ग्रह ४शयां हे तेथी भाषघा जी० २५
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy