SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र. ३ . ११ सप्तापि पृथ्वीनां परस्परापेक्षया बाहल्यम् १४९ बालुकाप्रभाया विस्तारापेक्षया नो तुल्या, किन्तु विशेषहीना संख्येयगुणहीना | ' एवं तच्चा चउत्थी पंचमी छुट्टी' एवं तृतीय चतुर्थी पञ्चमी षष्ठी, अयं भाव:हे भदन्त ! तृतीया वालुकाममापृथिवी चतुर्थी पङ्कममा माश्रित्य बाहल्येन किं तुल्या विशेषाधिका संख्येयगुणाधिका वा तथा विस्तारेण तुल्य विशेषगुणहीना संख्येयगुणहीनावेति प्रश्नः, भगवानाह - हे गौतम ! इयं तृतीया बालुकाप्रभा पृथिवी चतुर्थी पङ्कममामाश्रित्य बाहल्येन न तुल्या किन्तु विशेषाधिका न तु संख्येयगुणाधिका बालुकाममा तृतीया पृथिवी वाढल्येनाष्टाविंशति सहस्रोत्तरलक्षयोजनममाणा भवति, पङ्कपमा चतुर्थी पृथिवी तु विंशति सहस्त्रोत्तरलक्षयोजनममाणा भवति अतो न तुल्या किन्तु विशेषाधिका, न संख्ये यगुणाधिकेति । हे भदन्त ! चतुर्थी पङ्कप्रमापृथिवी पञ्चमीं धूमप्रभा पृथिवीमाश्रित्य बाहल्येन कि तुल्या विशेषाधिका संख्येयगुणाधिका वा तथा विस्तारेण तुल्या विशेषगुणहीना वा ? हे गौतम! इयं चतुर्थी पङ्कप्रभा पञ्चमीं धूमममा माश्रित्य बाहल्येन न तुल्या किन्तु विशेषाधिका न संख्येयगुणाधिका । चतुर्थपृथिव्याः विंशतिसहस्रोत्तरलक्षयोजनमानत्वात् पञ्चम्यास्तु अष्टादशसहस्रो चरळक्षयोजनमानत्वात् तथा विस्तारेण पञ्चमीपृथिव्यपेक्षयाऽपि चतुर्थी पङ्कमभा न तुल्या किन्तु विशेषहीना की मोटाई एक लाख अठाईस हजार योजन की है इसलिये मोटाई की अपेक्षा शर्करा प्रभा में बालुका प्रभा की अपेक्षा विशेषाधिकता हो आती है संख्यात गुणाधिकता या तुल्यता नहीं आती है । तथा-विस्तार की अपेक्षा भी शर्करा प्रभा वालुका प्रभा की अपेक्षा तुल्य या संख्यात गुण अधिक नहीं है किन्तु विशेष गुणाधिक ही है। 'एवं तच्चा चन्तथी, पंचमी छट्ठी ' इसी तरह चतुर्थी की अपेक्षा तृतीय पंचमी की अपेक्षा चतुर्थी छठ की अपेक्षा पंचम, और सातवीं की अपेक्षा छठी पृथिवी विशेषाधिक हैं । तुल्य या संख्यात गुगांधिक नहीं हैं। इन पृथिवियों की मोटाई इस प्रकार से हैं પ્રભા પૃથ્વી કરતા વિશેષાધિક પણુ,જ આવે છે. સખ્યાત ગુણુ અધિક પણુ અથવા તુધ્ધપણું', આવતું નથી. તથા વિસ્તારની અપેક્ષાથી પણ શરાપ્રભા પૃથ્વી વાલુકાપ્રભા પૃથ્વી કરતાં તુલ્ય અથવા સખ્યાતગુણુ અધિક નથી. પરંતુ विशेष गुणाधिः ४ छे. 'एव' तच्चा, चउत्थी पंचमी छुट्टी' ४ प्रभा ચેાથી પૃથ્વી કરતાં ત્રીજી, પાંચમી પૃથ્વી કરતા ચેથી છઠ્ઠી પૃથ્વી કરતાં પાંચમી અને સાતમી પૃથ્વી કરતાં છઠ્ઠી પૃથ્વી વિશેષધિક જ છે. તુલ્ય અથવા સખ્યાત ગુરુષિક નથી. આ પૃથ્વીચેની પહેાળાધ આ પ્રમાણે છે.
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy