SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १४ जीवाभिगमसूत्रे पृथिवी भदन्त ! 'तच्चं पुढवि पणिहाय' तृतीयां वालुकाममा पृथिवीं प्रणिधायअश्रित्य 'किं वाहल्लेणं तुल्ला एवं चेव माणियचं किं वाहल्येन पिण्डमावेन तुल्या, एवमेव मणितव्यम् यथा द्वितीयां पृथिवीमाश्रित्य प्रथमाया स्तुल्यत्वादि कथनं कृतं तथैवात्रापि सर्व वक्तव्यम् तथा-हे भदन्त ! तृतीयां वालकाममा पृथिवीमाश्रित्य शर्कराममा पृथिवी किंवाहल्येन तुल्या विशेषाधिका संख्येय. गुणाधिका वा तथा द्वितीया पृथिवी तृतीयां पृथिवीम पेक्ष्य विस्तारेण किं तुल्या विशेषगुणहीना संख्येयगुणहीना वा भवतीति प्रश्नः, भगवानाह-'हे गौतम ! इय द्वितीया शर्कराप्रमा पृथिवी हतीया माश्रित्य वाहल्येन न तुल्या किन्तु विशेषा. धिक्का न तु संख्येयगुणाधिका, शर्करा पृथिवी बाहल्येन द्वात्रिंशत्महस्रोचर लक्षयोजनममाणा भवति बालकापमा तु अष्टाविंशतिसहस्रोत्तरलक्षयोजन प्रमाणा, अतः बालुकापमावाहल्यापेक्षया शर्कराममा वाइल्यस्य न तुल्यत्वम् किन्तु विशेषाधिकत्वमेव नतु संख्येयगुणाधिकत्वमिति । तथा विस्तारेगापि शर्कराममा एवं चेव भाणिय 'हे भदन्त ! द्वितीय शराममा पृथिवी क्या तृतीय चालुका प्रभा पृधिवी की मोटाई की अपेक्षा में बराबर है ? रत्नप्रभा की तरह यहां भी कहना चाहिये या विशेषाधिक है ? या संख्यात गुणी अधिक है ? तो इसके उत्तर में प्रभु कहते है-हे नीतम ! तृतीय चालुका प्रभा पृथिवो की अपेक्षा हितीय शर्करा प्रमा पृथिवी घराबर नहीं है किन्तु विशेषाधिक है हितीय पृषिधी की मोटाई तृतीय पृथिवी की अपेक्षा संख्यात गुणी नहीं है इसी तरह विस्तार में भी वह तुल्य नहीं है विशेष हीन है एतावता यह संख्यात गुण हीन नहीं है शर्करा प्रभा को मोटाई एक लाख बत्तीस हजार योजन की है और वालुका प्रभा यव्व' है मापन भी शभा पृथ्वी, शु १ श्री वासुमा पृथ्वीना પહોળાઈની અપેક્ષાએ બરોબર છે ? રત્નપ્રભા પૃથ્વી પ્રમાણેનું કથન આ સંબંધમાં પણ કહેવું જોઈએ અથવા વિશેષાધિક છે? કે સંખ્યાત ગુણ અધિક છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને કહે છે કે હે ગૌતમ! ત્રીજી વાલુકા પ્રભા પૃથ્વી કરતાં બીજી શર્કરા પ્રભા પૃથ્વી બબર નથી. પરંતુ વિશેષાધિક છે. બીજી પૃથ્વીની પહોળાઈ ત્રીજી પૃથ્વી કરતાં સંખ્યાતગણી નથી. એજ પ્રમાણે વિરતારના સંબંધમાં પણ તે તુલ્ય નથી વિશેષાહીન છે. એથી જ તે સંખ્યાત ગુણહીન નથી. શર્કરપ્રભા પૃથ્વીની પહોળાઈ એક લાખ બત્રીસ હજાર જનની છે. અને વાલુકાપ્રભા પૃીની પહેળાઈ એક લાખ અઠયાવીસ હજાર એજનની છે. તેથી પહેળાની અપેક્ષાથી શર્કરા પ્રભા પૃથ્વીમાં વાલુકા
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy