SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ सू.१० प्रतिपृथिव्याः उपर्यधस्तनच रमान्तयोरन्तरम् १२१ सहस्रयोजनप्रमाणत्वात् । तदेवं रत्नप्रमायाः पृथिवयाः प्रथमस्य खरकाण्डस्य रत्नकाण्डादि रिष्टकाण्डान्त षोडश विभागयुतस्य परस्ारमन्दरं दर्शयित्वा रत्नप्रभापृथिष्या उपरितनचरमान्तात् तदीयद्वितीय पङ्कबहुलकाण्डस्य अन्तरं दर्शयितुमाह - 'इमी से णं' इत्यादि, 'इमी से णं भंते ! रयणप्पभाए पुढवीए' एतस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्याः 'उरिल्लाओ चरिमंताओ' उपरितनात् चरमान्तात् 'पिंक'बहुलास कंडस्स' पङ्कबहुलनामक द्वितीयकाण्डस्य 'उवरिल्ले चरिमंते' उपरितने रमा 'एस के इयं अवादाए अंरे पश्नत्ते' एतत्खलु कियत् अवाधया अन्तरं प्रज्ञप्तम् रत्नममाया उपरितनश्चरमान्तः एवं पङ्कवहुलकाण्डस्य उपरितनश्चरमान्तः एतयोर्मध्ये कियद योज नकमन्तरं भवतीति प्रश्नः भगवानाह - 'गोयमा' इत्यादि, से रिटकाण्ड पर्यन्त सोलहों काण्डों में प्रत्येक काण्ड एक एक हजार योजन का होता है। इस प्रकार रत्नप्रभा पृथिवी का जो खरकाण्ड है जिसके रत्नकाण्डे आदि के भेद से सोलह अवान्तर भेद हैं उनका आपस में यह अन्तर प्रकट किया अब रत्नप्रभा पृथिवी का जो द्वितीय काण्ड पङ्गबहुलकण्डे है उसका अन्तर प्रकट करते हैं - इसमें गौतम ने प्रभु से ऐसा पूछा 'इभी से णं भंते! रयणप्पभाए पुढवीए उवरिल्लाओ चरिमंताओ पंक बहुल्लस्स कंडस्स उवरिल्ले चरिमंते एसणं केवइए अषाहाए अंतरे पनसे' हे भदन्न ! इस रत्नप्रभा पृथिवी के उपरितन चरमान्त से पङ्कबहुलकाण्ड का जो उपरितन चरमान्त है उनमें कितना अन्तर है ? રૂપ રત્નકાંડથી વિષ્ણુ કાંડ પન્ત સાળે કાંડામાં દરેક કાંડા એક એક હજાર ચેાજનના છે. આ રીતે રત્નપ્રમા પૃથ્વીના જે ખરકાંડ છે, કે જેના રત્નકાંડ વિગેરે ભેદથી સેાળ અવાન્તર ભેદે છે. તેઓનુ પરસ્પરમાં આ અંતર પ્રગટ કરીને હવે રત્નપ્રભા પૃથ્વીને જે ‘પ‘કમહુલ’ નામના બીજે કંઠ છે, તેનુ અંતર પ્રગટ કરે છે. આ સમધમાં ગૌતમસ્વામીએ પ્રભુને એવું પૂછ્યું છે કે 'इमी से णं भते ! रयणप्पभाए पुढवीए उवरिल्लाओं चरिमंताओ पंकबहुलास उवरिल्ले वरिमते एस णं केवइए अब हाए अंतरे पन्नत्ते' हे भगवन् मा રત્નપ્રભા પૃથ્વીને ઉપરિતન નામ ઉપરના ચરમાંતથી પંક અહુલકાંડની ઉપરના જે ચરમાંત છે, તેમાં કેટલુ અ ́તર કહ્યું છે? આ બેઉની વચમા કેટલુ અંતર આવેલુ' છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને કહે છે કે मी० १६
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy