SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 'प्रमेयद्योतिका टीका प्र. १ जीवाभिगमस्वरूपनिरूपणम् ४१ 'अणं तर सिद्धासंसारस मावन्नगजीवाभिगमे' अथ कोऽसौ अनन्तरसिद्धा संसारसमावन्नगजीवाभिमग इति प्रश्न उत्तरयति 'अणंतर सिद्धासंसार समावन्नगजीवाभिगमें पन्नरसविहे पन्नत्ते' अनन्तरसिद्धासंसारसमापन्नकजीवाभिगमः पञ्चदशविधः पञ्चदशप्रकारकः प्रज्ञप्त - कथित इति । पञ्चदशभेदमेव दर्शयति-‘तंजा' इत्यादि, 'तंजहा ' तथा 'तित्थसिद्धा जाव अणेगसिद्धा' तीर्थसिद्धा यावदनेकसिद्धाः अत्र यावत्पदेन 'अतित्थसिद्धा तित्थगरसिद्धा अतित्थगर सिद्धा सयंबुद्धसिद्धा, पत्तेयबुद्धसिद्धा बुद्धबोहियसिद्धा इत्थिलिंगसिद्धा पुरिसलिंगसिद्धा, नपुसगलिंगसिद्धा, सलिंग सिद्धा, अन्नलिंगसिद्धा, गिहिलिंगसिद्धा, एगसिद्धा, अतीर्थसिद्धा:, तीर्थकरसिद्धाः अतीर्थकर सिद्धाः स्वयम्बुद्ध सिद्धा. प्रत्येक बुद्धसिद्धा. बुद्धबोधिक सिद्धाः स्त्रीलिङ्गसिद्धाः पुरुषलिङ्गसिद्धाः नपुंसकलिङ्गसिद्धाः स्वलिङ्ग सिद्धाः अन्यलिङ्गसिद्धाः गृहिलिङ्गसिद्धा एक सिद्धाः एते अनन्तरसिद्धाऽसंसारसमापन्नका जीवा भवन्ति तेषामभिगम इति । तत्र तीर्थकरशासने प्रवृत्ते सति ये सिद्धाः 1 मोक्ष को प्राप्त हो चुके है - वे अनन्तर सिद्ध है । और जो परम्परा से मोक्ष को प्राप्त हुए हैं परम्परसिद्ध हैं । " से किं तं अनंतर सिद्धा असंसारसमापन्नकजीवाभिगमे " हे भदन्त अनन्तर सिद्ध असंसार समापन्नकजीवाभिगम कितने प्रकार का है ? उत्तर में प्रभु कहते हैं"अणंतर सिद्धासंसारसमावनगजीवाभिगमे पन्नरसविहे पन्नत्ते" हे गौतम अनन्तर सिद्ध असंसारसमापन्नक जीवाभिगम पन्द्रह प्रकार का कहा गया है - "तं जहा " जो इस प्रकार से है- "तित्थसिद्धा जाव अणेगसिद्धा" तीर्थ सिद्ध यावत् अनेक सिद्ध यहां यावत् शब्द से "अतित्थसिद्धा तित्थगर सिद्धा, अतित्थगर सिद्धा, सयंबुद्धसिद्धा, पत्तेयबुद्धसिद्धा, बुद्धवोहियसिद्धा, इत्थिलिंगसिद्धा, पुरिसलिंगसिद्धा नपुंसगलिंग सिद्धा, सलिंगसिद्धा, अन्नलिंग सिद्धा, गिहिलिंग सिद्धा एगसिद्धा" इस पाठ का संग्रह हुआ है। तीर्थंकर के शासन के प्रवृत्त સિદ્ધ અસ’સાર સમાપનક જીવાભિગમઅનન્તર સમયમાં જેમણે મેાક્ષની પ્રાપ્તિ કરી લીધી” છે એવાં જીવાને અનન્ત્ર સિદ્ધ કહે છે. અને પરસ્પરાથી જેમણે માક્ષ પ્રાપ્ત કર્યાં છે એવા જીવાને પરસ્પર સિદ્ધ કહે છે, अश्न- "से किं तं अणंतरसिद्धा असंसारसभावन्नगजीवाभिगमे ? हे भगवन् ! અનન્તર સિદ્ધુ અસ’સારસમાપન્નક જીવાભિગમ કેટલા પ્રકારના છે ? उत्तर- "अणतर सिद्धासंसार समावन्नगजीवाभिगमे पन्नरसविहे पन्नत्ते" गौतम ! अनन्तसिद्ध अस सारसभापन्न वालिगम पर अक्षरा उद्या छे "तंजहा" ते अक्षरे। नीचे प्रमाणे छे– “तित्थसिद्धा जाव अणेगसिद्धा' तीर्थ सिद्धथी सई ने गाने सिद्ध ययतता पहर अमरो महीं ग्रहण ४२वा लेहये. अहीं यावत् ( पर्यन्त)" यह वडे नीना सूत्रपाठ ग्रह ४२ लेभे - " अतित्थसिद्धा २, तित्थगर सिद्धा ३. अतित्थगरसिद्धा ४, सबुद्धसिद्धा ५, पत्तेयबुद्धसिद्धा ६, बुद्धवोयिसिद्धा ७, इस्थिलिंग सिद्धा ८, पुरिसलिंग सिद्धा ९, नपुंसगलिंग सिद्धा १०, सलिंगसिद्धा ११, अन्नलिंग सिद्धा १२, गिहिलिंगसिद्धा १३, एगसिद्धा १४" .
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy