SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ sawaim प्रमेयद्योतिका टीका प्रं. १ जोवाभिगमस्वरूपनिरूपणम् ३५ भिगमः पञ्चदशविधः प्रशप्त स्तद्यथा-तीर्थसिद्धा यावत् अनेकसिद्धाः । सोऽयमनन्तरसिद्धासंसारसमापन्नकजीवाभिगमः । अथ कोऽसौ परम्परसिद्धासंसारसमापन्नकजीवाभिगमा, परम्परसिद्धासंसारसमापन्नकजीवाभिगमोऽनेकविध. प्रज्ञप्तः तद्यथा-प्रथमसमयसिद्धा, द्वितीयसमयसिद्धा० यावदनन्तसमयसिद्धा.०, सोऽयं परम्परसिद्धासंसारसमापन्नकजीवाभिगम । सोऽयमसंसारसमापन्नक जीवाभिगमः ॥ सू०६॥ टीका- अजीवाभिगमं निरूप्य सप्रति जीवाभिगमं निरूपयितुं प्रश्नयन्नाह-'से कि तं इत्यादि से किं तं जीवाभिगमे' अथ कोऽसौ जीवाभिगमः किं जीवस्य लक्षणं कियन्तश्च भेदा इति प्रश्नः उत्तरयति-'जीवाभिगमे दुविहे पन्नत्ते' जीवाभिगमो द्विविधः प्रज्ञप्तः यस्य कस्यापि पदार्थस्य यावल्लक्षणं न क्रियते तावत्तद्विभागो न सभवति विभागं प्रति सामान्यधर्मज्ञानस्य कारणत्वादतः प्रथमतो जीवानां लक्षणं कर्त्तव्यम् लक्षणेन जीवस्वरूपेऽधिगते सति तदनन्तरं तदीयविभागविषयकजिज्ञासासभवात् तत्रोपयोगवत्त्वं जीवत्वम् इदं च लक्षणमेकेन्द्रियादारभ्य सिद्धपर्यन्त जीववृत्ति तादृशो जीवो द्विविधो द्विप्रकारकः प्रज्ञप्तः-कथित इति प्रकारभेदमेव दर्शयति तं जहा' संक्षेप विस्तार से मजीवाभिगम का निरूपण करके अव जीवाभिगमका सूत्रकार वर्णन करते हैं। ‘से किं तं जीवाभिगमे' ---इत्यादि सूत्र ६ टीकार्थ-'से किं तं जीवाभिगमे' हे भदन्त ! जीवाभिगम का क्या लक्षण है और कितने इसके भेद है ? उत्तर में प्रभु कहते हैं-'जीवाभिगमे दुविहे पन्नत्ते' जीवाभिगम दो प्रकार का है। जब तक किसी भी पदार्थ का लक्षण नहीं किया जाता है तब तक उसका विभाग नहीं होता है, क्योकि विभाग के प्रति सामान्य धर्मज्ञान कारण होता है। अतः सर्वप्रथम जीवों का लक्षण कहना चाहिये जव लक्षण से जीवस्वरूप अधिगत हो जाता है तभी उसके विभाग के सम्बन्ध की जिज्ञासा उत्पन्न होती है। जो उपयोग वाला होता है वह जीव है। यह जीव का लक्षण है । यह लक्षण एकेन्द्रिय से लेकर सिद्ध तक के समस्त जीवों में पाया जाता અછવાભિગમનું સ ક્ષિપ્તમાં નિરૂપણ કરીને હવે સૂત્રકાર જીવાભિગમનું નિરૂપણ ४२ छ-"से किं तं जीवाभिगमे" त्याहि....सूत्र टअथ-"से किं तं जीवाभिगमे " सगवन् ! लालिगमनु सक्षए शु छ? सने तना डेटसा मे छ ? भडावीर प्रभुना उत्तर-'जीवाभिगमे दुविहे पन्नत्ते पालिरामना બે પ્રકાર કહ્યા છે જ્યાં સુધી કઈ પણ પદાર્થનું લક્ષણ જાણવામાં ન આવે, ત્યા સુધી તેના વિભાગ પાડી શકાતા નથી કારણ કે સામાન્ય લક્ષણનું જ્ઞાન જ વિભાગ પાડવામાં મદદરૂપ બને છે. તેથી સૌથી પહેલાં જીના લક્ષણનું કથન થવું જોઈએ જ્યારે લક્ષણ દ્વારા જીવના સ્વરૂપને જાણ લેવામાં આવે છે, ત્યારે જ તેના વિભાગ વિષયક જિજ્ઞાસા ઉત્પન્ન થાય છે ઉપગ જીવનું લક્ષણ છે. આ લક્ષણ એકેન્દ્રિયથી લઈને સિદ્ધ પર્યતને સમસ્ત જીવમાં જોવામાં આવે છે. આ પ્રકારે જીવનું લક્ષણ પ્રકટ કરીને સૂત્રકાર
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy