SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ રૂપ श्रीजीवाभिगमंसूत्रे 'तीनां संग्रहः कर्तव्य इति । इदानीं प्रकरणार्थम् उपसंहरन्नाह - " से तं रूवि अजीवाभिगमे' सोऽयं रुप्यजीवाभिगमः । ' से तं अजीवाभिगमे' सोऽयम जीवाभिगमः कथित इति ॥सू०५|| अजीवाभिगमं सक्षेपविस्ताराभ्यां निरूप्य सम्प्रति जीवाभिगमं निरूपयितुमाह - 'से किंतं 'जीवाभिगमे' इत्यादि, मूलम् - " से किं तं जीवाभिगमे, जीवाभिगमे दुबिहे पन्नत्ते, तं जहां संसारसमावन्नग जीवाभिगमे य असंसारसमावन्नग जीवाभिगमे य । से किं तं असंसारसमावन्नगजीवाभिगमे, असंसारसमावन्नगजीवाभिगमे दुविहे पन्नत्ते, तं जहा - अणंतरसिद्धासंसारसमावन्नगजीवाभिगमे ये परंपरसिद्धा संसारसमावन्नगजीवाभिगमे य । से किं तं अणंतरसिद्धा संसारसमावन्नगजीवाभिगमे, अणंतरसिद्धा संसारसमावन्नगजीवाभिगमे पण्णरसविहे पन्नत्ते तं जहा तित्थसिद्धा जाव अणेगसिद्धा सेतं अतरसिद्धा संसारसमावन्नगजीवाभिगमे से किं तं परंपरसिद्धासंसारसमावन्नगजीवाभिगमे, परंपरसिद्धासंसारसभावन्नंगजीवाभिगमे अणेगविहे पन्नत्ते- तं जहा - पदमसमयसिद्धा ० दुसमयसिद्धा० जाव अनंतसमयसिद्धा०, से त्तं परंपरसिद्धा संसारसमावन्नगजावाभिगमे, से तं असं सारसमावन्नगंजीवाभिगमे ॥ सू० ६ ॥ - छाया - अथ कोऽसौ जीवाभिगमः ? जोवाभिगमो द्विविधः प्रज्ञप्तः तद्यथा-संसारसमापन्नकजीवाभिगमश्च असंसारसमापन्नकजीवाभिगमश्च, अथ कोऽसौ असंसारसमापनक जीवाभिगमः, असंसारसमापन्नकजीवाभिगमो द्विविधः प्रज्ञप्तः, तद्यथा - अनन्तरसिद्धासंसारसमापन्नकजीवाभिगमश्च, परम्परसिद्धासंसारसमापन्न कजीवाभिगश्च । अथ कोऽसौ अनन्तरसिद्धासंसारसमापन्नक जीवाभिगमः अनन्तर सिद्धासंसार समावन्नकजीवा इस प्रकार यह रूपी अजीवाभिगम है ।" से त्तं अजीवाभिगमे" इस प्रकार से यहाँ तक अजीवाभिगम का कथन किया । सू० ३-४-५ ॥ भिगमे " मा अारनु ३पी अलवालिगभनु स्व३५ छे, "से त्त अजीवाभिगमे' मा अमरे અહીં સુધી સૂત્રકારે અજીવાભિગમનું નિરૂપણ કર્યું છે ! સ્॰ ૩-૪-૫ ૫
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy