SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति० २ पुरुषस्थित्यादिनिरूपणम् ४६५ तिर्यग्गोनिकपुरुषाणामौधिकानां जलचराणां स्थलचराणां खेचराणां तथा मनुष्याणां च स्थितिः तत्तत्क्षीणां या या स्थितिः कथिता सा सा चात्रापि ज्ञातव्या । तत्र मनुष्याणां स्थिति यथा मनुष्यपुरुषाणाम् भौधिकानां सामान्यतः कर्मभूमिकानां मनुष्याणां विशेषतो हैमवतहैरण्यवतकानां हरिवर्षरम्यकस्य देवकुरूत्तरकुरुकाणामन्तरद्वीपकानां यैव स्व स्व स्थाने स्त्रीणां स्थितिः कथिता सैंव पुरुषणामपि वक्तव्या, तथाहि-सामान्य तिर्यग्योनिकपुरुषाणां जघन्येन स्थितिरन्त र्मुहूर्तमुत्कर्षेण त्रीणि पल्योपमानि जलचरपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्व कोटिः, चतुष्पदस्थलचरपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षत स्त्रीणि पल्योपमानि, उर:परिसर्पस्थलचरपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिः एवं भुजपरिसर्पस्थलचरपुरुषाणामपि जघन्यतोऽन्तमुत्तमुत्कर्षतः पल्योपमासंख्येयभागम् सामान्यनो मनुण्यपुरुषाणां क्षेत्रमा--श्रित्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत स्त्रीणि पल्योपमानि चारित्रधर्ममधिकृत्य जघन्यतोऽन्तर्मुहूर्तम् । एतच्च बाह्यलिङ्गप्रव्रज्याप्रतिपत्तिमङ्गीकृत्य ज्ञातव्यम् । अन्यथा-चरणपरिणामस्यैकसामयिकस्यापि सा चेव भाणियन्वा" तिर्यग्योनिक पुरुषों की एवं मनुष्यों की स्थिति जो इनकी स्त्रियों की स्थिति कही गई है वही कहनी चाहिये । इस प्रकार सामान्यतिर्यग्योनिक पुरुषों की जघन्य स्थिति एक अन्तर्मुहूर्त की और उत्कृष्ट स्थिति तीन पल्योपम की है । जलचर पुरुषों की स्थिति जघन्य से एक अन्तर्मुहूर्त की और उत्कृष्ट से एक कोटि पूर्व की है। चतुष्पदस्थल चर पुरुषों की जघन्य स्थिति एक अन्तमुहूर्त की और उत्कृष्ट स्थिति तीन पल्योपम की है। उरः परिसर्प स्थलचर पुरुषों की जघन्यस्थिति एक अन्तर्मुहूर्त की और उत्कृष्ट स्थिति एक कोटि पूर्व की है । भुजपरिसर्प स्थलचर पुरुषों की एवं खेचर पुरुषों की जघन्य स्थिति एक अन्तर्मुहूर्त की और उत्कृष्ट स्थिति पल्योपम के असंख्यातवें भाग की है। सामान्य से मनुष्य पुरुषों की जघन्य स्थिति एक अन्तर्मुहर्त की और उत्कृष्ट स्थिति तीन पल्योपम की है । तथा-धर्म चरण-चारित्र धर्म-की अपेक्षा लेकर जघन्य स्थिति एक अन्तमुहूत्ते की है। यह कथन बाह्यलिङ्ग वाली प्रव्रज्या को धारण करने की अपेक्षा से जानना चाहिये- नहीं સ્થિતિ, તેઓની જિયેની જે સ્થિતિ કહેલ છે, એ જ પ્રમાણની છે તેમ સમજવું. આ રીતે સામાન્ય તિયોનિક પુરુષોની જઘન્ય સ્થિતિ એક અંતમુહૂર્તની અને ઉત્કૃષ્ટ સ્થિતિ ત્રણ પપમની કહી છે. જલચર પુરૂષોની સ્થિતિ જઘન્યથી એક અંતર્મુહૂર્તની અને ઉત્કૃષ્ટથી એક પૂર્વ કેટિની છે. ચોપગાં સ્થલચર પુરૂષોની જઘન્ય સ્થિતિ એક અંતર્મુહૂર્તની અને ઉત્કૃષ્ટ સ્થિતિ ત્રણ પલ્યોપમની છે ઉર પરિસર્ષ સ્થલચર પુરુષોની જઘન્ય સ્થિતિ એક અંતમુહૂર્તની અને ઉત્કૃષ્ટ સ્થિતિ એક પૂર્વકૅટિની છે ભુજ પરિસર્ષ સ્થલચર પુરૂષોની અને ખેચર પુરૂષોની જઘન્ય સ્થિતિ એક અંતમુહૂર્તની અને ઉત્કૃષ્ટ સ્થિતિ પમના અંસખ્યાતમાં ભાગની છે સામાન્ય રીતે મનુષ્ય પુરૂષની જઘન્ય સ્થિતિ એક અંતર્મુહતની અને ઉત્કૃષ્ટ સ્થિતિ ત્રણ પલ્યોપમની છે તથા – ધર્માચરણ ચારિત્રધર્મની અપેક્ષાથી જઘન્ય સ્થિતિ એક અંતમુહૂર્તની છે. આ કથન બાહ્યલીગવાળી પ્રવ્રયા
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy