SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ जीवामिगमस्ये तिर्यग्योनि कपुरुष खलु भदन्त । कालतः कियच्चिरं भवति? गौतम! जघन्येनान्तमुहर्तम् उकKण त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, एवं तदेव, संस्थिति यथा-स्त्रीणां यावत् खेचरतिर्यग्योनिकपुरुषस्य संस्थितिः । मनुष्यपुरुषाः खल, भदन्त! कालतः किर्याच्चरं भवन्ति ? गौतम ! क्षेत्रं प्रतीत्य जघन्येनान्तर्मुहर्तम्, उत्कर्षण त्रीणि पल्योपमानि पूर्वकोटिपृथकूत्वाभ्यधिकानि, धर्मचरण प्रतीत्य जघन्येनान्तर्मुहर्तम्, उत्कपेण देशोना पूर्वकोटि । एवं सर्वत्र यावत् पूर्व विदेहापरविदेहाकर्मभूमिकमनुष्यपुरुषाणां यथाऽकर्मभृमिकमनुष्यस्त्रीणां यावदन्तरद्वीपकानां देवानां यैव स्थिति सैव सैस्थितिः यावत् सर्वार्थसिद्धकानाम् ॥सू०९|| टीका-'पुरिसस्स ण भंते' पुरुषस्य खलु भदन्त ! 'केवइयं कालं ठिई पन्नत्ता' कियन्तं कालं स्थितिः प्रज्ञप्ता- कथितेति प्रश्न', भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं अंतोमुहुत्तं' जघन्येनान्तर्मुहत्तं यावत स्थितिः पुरुषस्य प्रज्ञप्ता तत ऊर्व मरणभावादिति । 'उक्कोसेणं तेत्तीसं सागरोवमाई उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि यावत् स्थितिः, एपा स्थितिश्चानुत्तरविमानापेक्षया ज्ञातव्या, तदन्यस्यैतावत्याः स्थितेरभावादिति । 'तिरिक्खजोणियपुरिसाणं मणुस्साणं जा चेव इत्थीणं ठिई सा चेव भाणियव्वा' इस प्रकार सक्षेप और विस्तार से देवपुरुषों के भेद कहकर अब सूत्रकार पुरुषों की स्थिति का प्रतिपादन करते हैं -"पुरिसस्स णं भंते." इत्यादि टोकार्थ- 'पुरिसस्स णं भंते ! केवइयं कालं ठिई पण्णत्ता' हे भदन्त ! पुरुष की स्थिति कितने काल की कही गई है ? उत्तर में प्रमु कहते हैं-"गोयमा ! जहन्नेणं अंतो मुहत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं" हे गौतम ! पुरुप की स्थिति जघन्य से तो एक अन्तर्मुहूर्त की और उत्कृष्ट से तेतीस सागरोपम की कही गई है । यह उत्कृष्ट स्थिति अनुत्तर विमानों की अपेक्षा से कही गई जाननी चाहिये । क्योंकि इनसे मतिरिक्त देवों को इतनी स्थिति नह) है। "तिरिक्खजोणियपुरिसाणं मणुस्साणं जा चेव इत्थीणं ठिई આ રાતે સક્ષેપ અને વિસ્તારથી દેવપુરુષોના ભેદ કહીને હવે સૂત્રકાર પુરુષોની स्थितिनु प्रतिपादन ४२ छे. "पुरिसस्त णं मंते !" त्यादि टीप - "पुरिसस्स णं भंते ! केवश्यं कालं ठिई पण्णचा" उ मसन् ५३पनी સ્થિતિ કેટલા કાળની કહી છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમ સ્વામી કહે છે કે"गोयमा! जहण्णेणं अतो मुहुतं उफ्कोसेणं तेत्तीसं सागरोवमाई" गौतम ! पुरुषनी સ્થિતિ જધન્યથી તે એક અ તમુહૂર્તની અને ઉત્કૃષ્ટથી તેત્રીસ સાગરોપમની કહેવામાં मावी छम-तना शिवाय हेवानी माता स्थिति नथी.. 'तिरियनजोणियपुरिसाणं मणुस्साणं जा चेव इत्थीणं ठिई सां चेव भाणियव्वा" तिय यानि पुरुषोनी मने मनुष्यानी
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy