SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 1 प्रमेयद्योतिका टीका प्र० १ स्थलचरपरिसर्पसं मूछिम पं० ति० जीवनिरूपणम् २४९ ते एते स्थलचरचतुष्पदसंमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकाः एकखुरद्विखुरगण्डी पद सनखपदान्ताश्चत्वारः सर्वद्वारैर्निरूपिता इति ॥सू० २१॥ स्थलचरचतुष्पदसंमूच्छिमपञ्चेन्द्रिय तिर्यग्योनिकान् निरूप्य स्थलचरपरिसर्पसंमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकान् निरूपयितुमाह- 'से किं तं' इत्यादि । सूत्रम् - 'से किं तं थलयर परिसप्प संमुच्छिमपंचिंदियतिरिक्खजोणिया ? थलयरपरिसप्प संमुच्छिमपंचिंदियतिरिक्खजोणिया दुविहा पन्नत्ता. तं जहा - उरगपरिसप्पसंमुच्छिमा भुयगपरिसप्प संमुच्छिमा य । से किं तं उरगपरिसप्प समुच्छिमा ? उरगपरिसप्पसंमुच्छिमा चउव्विहा पन्नत्ता तंजहा - अही, अयगरा, आसालिया, महोरगा । से किं तं अही ? अही दुविहा पन्नत्ता तंजहा दव्वीकरा मउलिणो य । से किं तं दव्वीकरा ? Goat करा अणेगविहा पन्नत्ता- तं जहा - आसीविसा जाव से तं दव्वी करा | से किं तं मउलिणो मलिणो अणेगविहा पन्नत्ता तंजहा दिव्वा गोणसा जाव से तं मउलिणो, से तं अही । से किं तं अयगरा ? अयगरा एगाकारा पन्नत्ता । से अगरा । से किं तं आसालिया ? आसालिया जहा पण्णवणाए सेत्तं आसालिया । से किं तं महोरगा ? महोरगा जहा पण्णवणाए सेत्तं महोरंगा । जे यावन्ने तहप्पगारा ते समासओ दुविहा पन्नत्ता, तंजहा-पज्जताय अप्पज्जत्ताय तंचेव । णवरं सरीरोगाहणा जहन्नेणं अंगुलासंखेज्जइभागं, उक्कोसेणं जोयणपुहुत्तं । ठिई जहन्नेणं अंतो मुहुत्तं, उक्कोसेणं तेवणं वाससहस्साई । सेसं जहा जलयराणं । जाव चउ गिया" इस प्रकार से ये स्थलचर चतुष्पद समूच्छिम पञ्चेन्द्रिय तिर्यग्योनिक एक खुर से लेकर सनखपद तक चार प्रकार के सर्वद्वारो द्वारा निरूपित किये गये हैं || सू० २१॥ ચ્છિ†મ પંચેન્દ્રિય તિયÅાનિક એક પુરથી લઈ ને સનખપદ સુધીના ચારે પ્રકારના બધા દ્વારાથી નિરૂપિત કર્યાં છે. શાસ્૦ ૨૧૫ ३१
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy