SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २४८ जीवाभिगमसूत्रे समुत्पद्यन्ते, मनुष्येषु तदा कर्मभूमिकेषु सर्वेषु, नो अकर्मभूमिकेषु । अन्तरद्वीपेषु संख्येयवर्षा युप्केप्वपि असंख्येयवर्षायुष्केष्वपि समुत्पद्यन्ते । यदि देवेपूत्पद्यन्ते तदा भवनपतिवाणमन्तरेषु एव, ततःपरं नोत्पद्यन्ते भवनपतिवानव्यन्तरातिरिक्तेषु देवेषु असंज्ञायुष्कस्याभावात् । 'चउ गइया' चतुर्गतिकाः स्थलचरचतुष्पदा भवन्ति इति, चतसृपु नारकतिर्यड्मनुष्यदेवगतिषु समूछिमचतुप्पदाद् उद्धृत्य गमनात् चतुर्गतिका इति कथ्यन्ते । 'दुआगइया' द्वयागतिकाः संमूछिमस्थलचरचतुष्यदा, तिर्यड्मनुष्येभ्य एव उद्धृत्य अत्र संमूर्छिमस्थलचरचतुष्पदयोनौ आगमनात् ट्यागतिका इति कथ्यन्ते । 'परित्ता असंखेज्जा पन्नत्ता', प्रत्येकशरीरिणोऽस ख्याताः प्रज्ञप्ता:-कथिता इति ॥ से तं थलयरचउप्पयसंमुच्छिमपंचिंदियतिरिक्खजोणिया, पदों में तथा पक्षियो में भी जाते हैं । यदि ये मनुष्यो में जाते है तो ये कर्मभूमिक मनुष्यों में ही जाते हैं अकर्मभूमिक मनुष्यों में नहीं । अन्तरद्वीपों में भी संख्यातवर्ष की आयुवालों में भी और असख्यात वर्ष की आयुवालों में भी जाते हैं। यदि देवों में जाते हैं तो भवनवासी देवो में और वानव्यन्तरदेवों में ही जाते है, इनसे अतिरिक्त आगे के देवलोंकों में नहीं जाते हैं क्योंकि वहाँ असज्ञी आयुष्क का अभाव है-२२, गत्यागतिद्वार में ये स्थलचरचतुष्पद जीव "चउगइया" ये यहां से निकलकर नारक तिर्यक् मनुष्य और देव, इन चारों गतियों में जाते हैं इसलिये, ये चतुर्गतिक कहलाते हैं । “दुआगइया" स्थलचर चतुष्पद द्वयागतिक होते हैं-अर्थात् तिर्यञ्च और मनुष्यों में से उवृत्त होकर जीव यहाँ संमछिम स्थलचर चतुष्पद योनि में आते हैं-२३, "परित्ता असंखेज्जा पन्नता" प्रत्येक शरीरी इनमें असह्यात कहे गये हैं । “सेत्तं थलयरचउप्पयसंमुच्छिमपंचिंदियतिरिक्खजोએમ બનેમાં જાય છે. અને ચારપગાઓમાં અને પરિક્ષામાં પણ જાય છે જે તેઓ મનુષ્યમાં જાય તે તેઓ કર્મભૂમિવાળા મનુષ્યમાં જ જાય છે અકર્મભૂમિક મનુષ્યમાં નહિ. અંતરદ્વીપમાં પણ સંખ્યાત વર્ષની આયુષ્યવાળાઓમાં પણ જાય છે, અને અસં. ખ્યાત વર્ષની આયુષ્યવાળાઓમાં પણ જાય છે જે તેઓ દેમાં જાય છે, તે ભવનવાસી દેમાં અને વાતવ્યન્તર દેવોમાં જ જાય છે તે સિવાયના આગળના દેવલોકમાં જતા નથી, કેમકે–ત્યાં અસંસી આયુષ્યને અભાવ છે. ૨૨ ગત્યાગતિકારમાં–આ સ્થલચર यतु ५४७ "चउगइया" तन्मे। माथी नीजीन न२४गति, तिय याति, मनुष्यगति भने हैवाति मा यारे गतियोमा जय छे. तेथी तया ' यति हवाय छे. "दु आगइया" स्थाय२ यतुष्प । यागति-मे गतिथी मावापाडय छ अर्थात तय તિર્યંચે અને મનમાંથી ઉદ્ભવત થઈને-નીકળીને અહિંયાં આ સંમૂ૭િમ સ્થલચર ચતુષ્પદનીમાં આવે છે. ૨૩ "परित्ता असंखेज्जा पन्नत्ता" प्रत्ये: शशश तमाम असभ्यात ४ छ. 'से थलयरचउप्पयर्समुच्छिमपंचिदियतिरिक्खजोणिया" मा Na मा स्यसयर यतु:५४ भू
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy