SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२२ जीवाभिगमसूत्रे सप्तदशमुपयोगद्वारमाह-दुविहे उवजोगे' नारकजीवानां द्विविध उपयोगो भवति, तद्यथासाकारोपयोगः अनाकारोपयोगश्चेत्युपयोगद्वारम् ।। अष्टादशमाहारद्वारमाह--'छदिसि आहारो' नारकजीवानां पदिशि आहारो भवति, लोकमध्ये नारकजीवानामवस्थानेन लोकनिष्कुटरूपप्रतिबन्धकाभावात् षड्दिाभ्यः आगतान् पुद्गलानाहरन्ति नारका इति । 'ओसन्नं कारणं पडच्च' ओसन्नं' इति प्रायोऽथें देशीशब्दस्तेन प्रायेण-सामान्येन कारणं प्रतीत्य-आश्रित्य 'वण्णओ कालाई जाव आहारमाहारेति' वर्णतः कालानि यावदाहारमाहरन्ति अत्र यावत्पदेन प्रज्ञापनासूत्रस्याष्टादशाहारपदप्रथमोद्देशकपाठो ग्राह्यः, स चेत्थम्-'नीलाई गंधओ दुभिगंधाई, 'रसओ तित्तकडुयाई' फासो कक्खडगुरुयसीयलुक्खाई, तेसिं पोराणे वण्णगुणे गंधगुणे रसगुणे फासगुणे विपरिणामइत्ता परिपीलइत्ता परिविद्धंसइत्ता अण्णे अपुन्च वण्णगुणे गंधगुणे रसगुणे फासगुणे उप्पाइत्ता आयसरीरखेत्तोगादे पोग्गले सव्वपणया' इति संग्राह्याम् । अयं भावः-नारकाः सामान्येन कारणमाश्रित्य वर्णतः वर्णमा. सत्रहवां उपयोग द्वार--"दुविहे उवजोगे नारक जीवो के दो प्रकार का उपयोग होता है साकार उपयोग और अनाकार उपयोग । उपयोगद्वार समाप्त । अठारहवां आहारद्वार-'छद्दिसि आहारों' नारक जीवों का आहार छह दिशामों में से आगत पुद्गल द्रव्यो का होता है क्योंकि नारकजीवों का अवस्थान लोक के मध्य में होता है इससे लोकनिष्कुटरूप प्रतिबन्धक का अभाव रहता हैं-अतः वे छह दिशाओं से मागत पुद्गलों का माहार करते हैं । "ओसन्नं कारणं पडुच्च" प्रायः कारण को आश्रित करके वे 'वण्णओ कालाई जीव आहारमाहारेति' वर्ण से काले वर्णवाले पुद्गलों का माहार करते हैं यहां यावत् शन्द से यहाँ प्रज्ञापना के अठाइसवां आहार पदके पहले उद्देश का पाठ ग्रहण करना चाहिये जो टीका में दिया गया है उसका अर्थ-नारकजीव वर्ण से सत्तमुपयोगबार-'दुविहे उवजोगे' ना२४ वान सा उपया भने मनाકાર ઉપયોગ આ બે પ્રકારને ઉપગ હોય છે. 6पयागार सभात. मढारभु माहारवार-"छदिसि आहारो' ना२४ वानी माहार छहशामामाथी આવેલા પુદગલ દ્રવ્યોને હોય છે. કેમકે નારક જીવોનું અવસ્થાન–રહેઠાણ લોકની મધ્યમાં હોય છે. તેથી લેક નિષ્ફટરૂપે પ્રતિબંધકનો અભાવ રહે છે. તેથી તેઓ છ દિશાઓમાંથી मावा पुगताना माहा२ ४३ छ. 'ओसन्न कारणं पहुच्च' प्रायः ॥२ न माश्रय ४शन. तसा 'वण्णओ कालाई जाव आहारमाहारेति' qथी अणाव वाणा दासी ને આહાર કરે છે. અહિયા યાવતું શબ્દથી પ્રજ્ઞાપના સૂત્રના અઠયાવીસમાં આહાર પદના પહેલા ઉદેશાને પાઠ ગ્રહણ કરે જોઈએ. કે જે પાઠ ટકામાં આપવામાં આવેલ છે. તેને અર્થ-નારક જીવ વર્ણથી કાળા અને નીલ વર્ણ એમ બે વર્ણવાળા આહારપુગલે
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy