SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति० १ पञ्चेन्द्रियजीवनिरूपणम् २२१ अन्नाणी सुयअन्नाणीय'तत्र ये च नारका असंज्ञिनस्तेऽपर्याप्तावस्थायां नियमाद्वयज्ञानिनः मत्यज्ञानिनः श्रुताज्ञानिनश्च भवन्ति । 'जे ति अन्नाणी ते नियमा मइअन्नाणी य सुयअन्नाणीय विभंगनाणीय' तत्र येच नारकाः व्यज्ञानिनस्ते नियमान्मत्यज्ञानिनश्च श्रुताज्ञानिनश्च विभङ्गज्ञानिनश्च भवन्ति । अत्रायं भावः-ये नारका असंज्ञिनस्ते अपर्याप्तावस्थायां द्वयज्ञानिनः असज्ञिभ्यो हि उत्पद्यमानानां तेषां तथाविधबोधमान्धाद् अपर्याप्तावस्थायामव्यक्तावधेरपि प्राप्त्यसद्भावात् । पर्याप्तावस्थायां तु व्यज्ञानिनः, सज्ञिनस्तूभयावस्थायामपि त्र्यज्ञानिन एवेति ज्ञानद्वारम् ॥ षोड़शं योगद्वारमाह--'तिविहे जोगे' नारकजीवानां त्रिविधो योगो भवति, तद्यथामनोयोगो वागु योग. काययोगश्चेति, योगद्वारम् ।। "जे य दुअन्नाणी ते नियमा मइअन्नाणी सुयअन्नाणी य" जो नारक दो अज्ञानवाले होते हैं वे नियम से मत्यज्ञानवाले और श्रुतअज्ञानवाले होते हैं। और जो नरक तीन अज्ञानवाले होते हैं वे-वे नियम से मत्यज्ञानवाले, श्रुतअज्ञानवाले और विभंगज्ञानवाले होते हैं । तात्पर्य यह है कि जो नारक असज्ञी होते है वे अपर्याप्तावस्था में दो अज्ञानवाले होते है । क्योंकि असज्ञियो से आकर उत्पन्न होने वाले जो नारक होते हैं उनके तथाविधबोध की मन्दता से अपर्याप्तावस्था में अव्यक्त अवधि की भी प्राप्ति नहीं होती है इसलिये वे अपर्याप्तावस्था में दो अज्ञान वाले कहे गये है और पर्याप्तावस्था में असंज्ञी तीन अज्ञानवाले होते हैं । संज्ञी नारकी तो पर्याप्ताऽपर्याप्त दोनों अवस्थाओं में भी तीन अज्ञानवाले ही होते है । ज्ञानद्वार समाप्त । सोलहवां योगद्वार-'तिविहे जोगे' नारक जीवों को तीन प्रकार का योग होता जैसे--मनोयोग, वचनयोग और काययोग । योगद्वार समाप्त । सुयअन्नाणी य" नार। मे २ना मज्ञान डाय छे. तया नियमथा मति અજ્ઞાનવાળા અને શ્રતાજ્ઞાનવાળા હોય છે. અને જે નારકે ત્રણ અજ્ઞાનવાળા હોય છે તેઓ નિયમથી મતિ અજ્ઞાનવાળા કૃત અજ્ઞાનવાળા અને વિભંગ જ્ઞાનવાળા હોય છે કહેવાનું તાત્પર્ય એ છે કે–જે નારકે અસણી હોય છે. તેઓ અપર્યાપ્તાવસ્થામાં બે અજ્ઞાનવાળા હોય છે. કેમ કે–અસંગ્નિમાંથી આવીને ઉત્પન્ન થવાવાળા જે નારકે હોય છે, તેઓને તથાવિધ બેધની મહત્તાથી અપર્યાપ્તાવસ્થામાં અવ્યક્ત અવધિની પણું પ્રાપ્તિ થતિ નથી તેથી તેઓ અપર્યાપ્તાવસ્થામાં બે અજ્ઞાનવાળા કહેલા છે અને પર્યાપ્તાવસ્થામાં અસંી ત્રણ અજ્ઞાનવાળા હોય છે, સંજ્ઞી નારકી તે પર્યાપ્ત અને અપર્યાપ્ત અને અવસ્થામાં ત્રણ અજ્ઞાનવાળા જ હોય છે. શાનદ્વાર સમાપ્ત. सोमु योगदा२-'तिविहे जोगे' ना२४ वान वार प्रारना योग डाय छे. २म કે–મોગ, વચનાગ અને કાયસેગ, ગદ્વાર સમાપ્ત
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy