SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ वाभिगमसूत्रे स्वावगाहतिलात्मिका भवति, तिलपर्पटिका नाम्ना कथञ्चिदेकरूपा च तथाऽनयैव उपमया प्रत्येक शरीरिणां जीवानां शरीरसंघाताः कथञ्चिदेकरूपा पृथक्-पृथक् स्वस्वावगाहनावन्तश्च भवन्तीति ॥ सू० १४ ॥ प्रत्येक वनस्पतिकायिका जीवा निरूपिताः, सम्प्रति साधारणवनस्पतिकायिकजीवान् प्रतिपादयितुमाह - 'से किं तं साधारण ०' इत्यादि । १६२ मूलम् — 'से किं तं साहारणसरीखायरवणस्सइकाइया ! साहारणसरीखायरवणस्सइकाइया अणेगविहा पन्नत्ता, तं जहा - आलुए मूलए सिंगवेरे हिरिलि सिरिल सिस्सिरिल कट्टिया छिरिया छीरविरालिया कण्हकंदे वज्जकंदे सूरणकंदे खल्लुडे किमिरासि भद्द - मोत्था हरिदा लोहिणी णीहू (धीर) थिभुगा अस्सकण्णी सीहकण्णी सिउंढी मूढी जे यावन्ने तहप्पगारा ते समासओ दुविहा पन्नत्ता । तं जहा - पज्जत्तगा य | अपज्जत्तगा य । तेसि णं भंते! जीवाणं कइ सरीरमा पन्नत्ता । गोयमा ! तओ सरीरंगा पन्नत्ता, तं जहा ओरालिए तेय कम्मए । तहेव जहा वायर पुढवीकाइयाणं, नवरं सरीरोगाहणा जहन्ने अंगुलस्स असंखेज्जइभागं उक्कोसेणं साइरेगजोयणसहस्सं, सरीरया अणित्थंत्थसंठिया । टिई जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं दसवाससहस्साई जाव दुगइया तिआगइया परित्ता असंखेज्जाअपरित्ता अनंता पन्नत्ता समणाउसो ! | से त्तं साहारणबायरवणस्सइ काइया । से त्तं वायर वणस्सइकाइया । से तं थावरा' ॥ सू० १५॥ ये प्रत्येक शरीरीव्असंख्यात होते है । "से ते पत्तेयसरीर वायरवणस्सइकाइया " इस प्रकार से यहा तक ये प्रत्येक शरीर वाले बादर वनस्पतिकायिक जीव प्रतिपादित हुए है || सूत्र १३ || असंखेज्जा” या प्रत्येक शरीरि असख्यात् होय छे, "से त्तं पत्तेयसरीरबायरवणस्सह काइया” मा प्रभाषे अहि भुधीना मा प्रत्येशरीरवाजा माहर वनस्पतिप्रायि भवानु પ્રતિપાદન કર્યુ છે, સૂત્ર ૧ા
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy