SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति० १ नस्पतिकायिकानां शरीरादिद्वारनिरूपणम् भवन्ति, अयं भावः-यथा अनेकेऽपि सर्पपाः स्निग्धद्रव्येण मिश्रिता एकपिण्डवाच्या भवन्तोऽपि सर्वेऽपि सर्पपाः तस्मिन् पिण्डे भिन्न-भिन्नदेशे तिष्ठन्ति तथा-पिण्डात्मकैकवृक्षे रागद्वेषोपचितं तथाविधं स्वकर्मश्लेषदव्यस्थानीयम्, प्रत्येकशरीराः सकलसर्षपस्थानीयाः, पृथक् 'पृथक् वृक्षदेशे स्कन्धमूलादौ तिष्ठन्ति तथा च अनेकत्र विधमाना अपि एकाकारेणाभान्ति, 'सगल सरिसवाणं' इत्यत्र सकलपदग्रहणं विविक्तत्वप्रतिपत्त्या पृथक्-पृथक् स्वस्वावगाहवतां प्रत्येकशरीराणां विविक्तत्वप्रतिपत्त्यर्थमिति । अत्रैव दृष्टान्तमपि भवति 'जहवा तिलसक्कुलिया गाहा' यथा वा तिलशष्कुलिका, तिलपर्पटिका, इत्यपि पाठः, यथा तिलप्रधाना पिष्टमयी अप्पिका 'तिलपापडी' इति प्रसिद्धा बहुभिस्तिलैः संहता संघातमापन्ना सती पृथक्-पृथक् स्व भिन्न २ देश वाले होकर रहते हैं उसी प्रकार पिण्डात्मक एक वृक्ष में प्रत्येक शरीर वाले नाना जीव रागद्वेष से उपार्जित अपने २ कर्मरूप श्लेष द्रव्य से युक्त होकर पृथक् २ स्कन्ध मूलादिरूप वृक्ष देश में रहते है । इस प्रकार से यद्यपि वे अनेक जगह रहते हैं फिर भी एक आकार से प्रतीतिपथ में आते हैं। दूसरा दृष्टान्त भी इस प्रकार से है-"जह वा तिलसक्कुलिया" जैसे-तिल प्रधान पिष्टमयी अपपिका-तिलपपड़ी अनेक तिलो से मिश्रित होती हुई भी एक कहलाती है परन्तु फिर भी उसमें तिल अलग २ अपनी २ अवगाहना मे रहे हुए है इसी प्रकार प्रत्येक शरीर जीवो के शरीर संघातभी कथञ्चित् एक रूप हो कर भी पृथक् २ अपनी २ अवगाहना में रहते है 'दगडया ति आगडया" ये यहां से मर कर तिर्यञ्च और मनुष्य गति में ही जाते है इसलिए द्विगतिक-दो गति वाले कहे गये हैं तथा तिर्यञ्च मनुष्य और देव गति से निकलकर यहां उत्पन्न होते है इसलिये ये व्यागतिक-तीन आगति वाले कहे गये है, यहां पुष्पादि शुभ स्थानो में देनो की भी उत्पत्ति होती है । "परित्ता असंखेज्जा, છે એ જ પ્રમાણે પિંડરૂપ એક વૃક્ષમાં પ્રત્યેક શરીરવાળા અનેક જીવે રાગદ્વેષથી ઉપાજીત પિતા પોતાના કર્મ રૂપ શ્લેષ-દ્રવ્ય-પદાર્થથી યુક્ત થઈને પૃથક પૃથક સ્કંધ મૂલ, વિગેરે રૂપે વૃક્ષદેશમાં રહે છે. એ જ પ્રમાણે છે કે તેઓ અનેક સ્થળે રહે છે તે પણ એક આકારથી દષ્ટિગોચર થાય છે. હવે આ સંગ ધમાં બીજુ દૃષ્ટાંત બતાવતાં સૂત્રકાર કહે छ?-"जहा वा तिलसक्कुलिया" रवीशते तर प्रधान सटवाजी अपूपि-तापायी, તે જેમ અનેક તલ થી મળેલી હોય છે તે પણ એક જ કહેવાય છે છતાં પણ તેમાંના તલ જુદાજુદા પિત પિતાની અવગાહનામાં રહેલા છે એજ પ્રમાણે પ્રત્યેક શરીરી જી ના શરીરસ ઘાત પણ કથંચિત એક રૂપ થઈને પણ પૃથક્ પૃથક પિતાપિતાની અવગાહ नामा २९ छ "दुगइया ति आगइया" तमा महिथी भरीने तियय अने मनुष्य गतिમા જ જાય છે, તેથી દ્વિગતિક-બે ગતિવાળા કહેલા છે. તથા તિર્થં ચ મનુષ્ય અને દેવ એ ત્રણ ગતિમાથી નીકળી ને અહિયાં ઉત્પન્ન થાય છે, તેથી તેઓને શ્વાગતિક ત્રણ આગતિ q ह्या छ. मिडिया पु०५ विगैरे शुभस्थानोमा योनी ५५ त्पत्ती थाय छे. “परित्ता २१
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy