SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्र. १ आहारद्वारनिरूपणम् ९९ ऽल्पीयानपि पञ्चवर्ण एव भवतीति ज्ञातव्यमिति । 'विहाणमग्गणं पडुच्च' विधानमार्गणं प्रतीत्य वि - विविक्तम् - इतरव्यवच्छिन्नं घानं - पोषणं स्वरूपस्य यत् तद् विधानम्, तत्प्रतीत्य- तदाश्रित्य विशेषचिन्तामाश्रित्येत्यर्थः, कृष्णो नील इत्यादि प्रतिनियतो वर्णविशेष इति यावत् तस्य मार्गणम् - अन्वेषणं तत्प्रतीत्य-तदाश्रित्य कालवर्णान्यपि महरन्तीत्यादिना अग्रिमतनेन सम्बन्धः, 'कालाई पि आहारेंति जाव सुकिल्लाई पि आहारेंति' कालवर्णान्यपि आहरन्ति यावच्छुक्लवर्णान्यपि द्रव्याणि आहरन्ति - अत्र यावत्पदेन नीलरक्तपीतानां संग्रहो भवतीति । कालवर्णान्यपि इत्यादि कथनं व्यवहारनयमतापेक्षया ज्ञातव्यम् निश्चयमतानुसारेण तु पश्चवर्णान्येव तानि द्रव्याणि भवन्तीति भावः । गौतमः पृच्छति - 'जाई वण्णओ कालाई ताई किं एगगुणकालाई आहारेंति जाव अनंतगुणकालाई आहारेंति है भदन्त । वर्णतो यानि कालानि - कृष्णानि आहवर्णवाले, चार वर्णवाले और पांच वर्णवाले होते हैं ऐसा जो कथन है वह व्यवहार नयको अपेक्षा से है । निश्चय नयको अपेक्षा से तो जो अनन्त प्रदेशोवाला स्कन्ध होता वह अतिशय अल्प भी होता है और पांचों वर्णवाला ही होता है ऐसा जानना चाहिये । " विहाण - मग्गणं पडुच्च" तथा विधानमार्गण की विशेषचिन्तन की अपेक्षा करके - कृष्ण' नील इत्यादि प्रतिनियति वर्ण विशेष की अपेक्षा करके - सूक्ष्मपृथिवीकायिक जीव काले वर्णवाले द्रव्यो का भी आहार करते है यावत् शुक्लवर्णं वाले द्रव्यों का भी आहार करते है । यहां यावत् शब्द से नील रक्त- लाल और पीत इनवर्णों का ग्रहण हुआ है । "काले वर्णवाले द्रव्यों का आहार करते है । इत्यादिरूप से जो कहा गया है वह व्यवहारनय के अनुसार कहा गया है । क्योंकि निश्चयनय के अनुसार तो पांचो ही वर्णों वाले वे द्रव्य होते है ऐसा जानना चाहिये । गौतम पूछते हैं " जाई वण्णओ कालाई ताई किं एगगुणकालाई आहारेति जाव अनंतगुणकालाई आहारे ति" यदि वे सूक्ष्मपृथिवीकायिक जीव વ્યવહાર નયની અપેક્ષાએ કરવામા આવ્યુ છે. નિશ્ચય નયની અપેક્ષાએ તે! જે અનત પ્રદેશેાવાળા સ્કન્ધ હોય છે, તે અતિશય અલ્પ પણુ હાય છે અને પાચે વર્ણવાળા જ હાય છે, એમ સમજવું विाणमग्गणं पटुच्च" तथा विधान भार्गगुनी अपेक्षा - विशेष ચિંતનની અપેક્ષાએ-તે તે સૂક્ષ્મપૃથ્વીક યિક જીવેાક ળા વણુ વ ળાં દ્રવ્યેાને પણ આહાર કરે છે, નીલ વણુ વાળાં દ્રવ્યેાના પણ આહાર કરે છે, લાલ વણુ વાળા દ્રવ્યેશને પણ આહાર કરે છે, પીળા વણવાળાં દ્રવ્યાના પશુ આહાર કરે છે અને શુકલ વણુ વાળા દ્રવ્યોને પણ આહાર કરે છે. કાળા વણુ વાળા દ્રન્યાને આહાર કરે છે'', ઇત્યાદિ જે કથન કરવામા આવ્યું છે તે વ્યવહાર નયની અપેક્ષાએ કરવામાં આવ્યુ છે, કારણ કે નિશ્ચય નય અનુસાર તે તે દ્રવ્યેા પાંચે વણુ નાં હોય છે, એમ સમજવું જોઈ એ C गौतम स्वामीनी प्रश्न - "जाई वण्णओ कालाइ ताई किं पगगुणकालाई आहारैति जाव अनंतगुणकालाई आहारेंति ?” हे भगवन् ! ले ते सूक्ष्मपृथ्वीयिवो वायुनी
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy