SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ९८ जीवाभिगमसूत्रे वानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम | 'ठाणमग्गणं पडुच्च एगवण्णाईपि' स्थानमार्गणं प्रतीत्य एकवर्णान्यपि आहरन्ति तिष्ठन्ति विशेषपर्यायलक्षणानि अस्मिन्नितिस्थानम्सामान्यमेकवर्णे द्विवर्णमित्यादि, तस्य सामान्यात्मकस्थानस्य मार्गणम् - अन्वेषणमिति स्थान मार्गणम् तत्प्रतीत्य- तदाश्रित्य सामान्यचिन्तामाश्रित्येत्यर्थः । एकवर्णान्यपि - एकवर्णविशिष्टान्यपि द्रव्याणि आहरन्ति ते जीवा स्तथा 'दुवण्णाईपि' द्विवर्णान्यपि - वर्णद्वयविशिष्टान्यपि आहरन्ति - आहारं कुर्वन्ति, तथा - 'तिवण्णाईपि' त्रिवर्गान्यपि वर्णत्रयविशिष्टान्यपि द्रव्याणि आहरन्ति तथा - 'चउवण्णा पि पंचवण्णाईपि आहारेंति' चतुर्वर्णान्यपि पञ्चवर्णान्यपि द्रव्याणि स्थान - मार्गणमाश्रित्याहरन्ति इति । आह्रियमाणानामनन्तप्रादेशिक स्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि कथन व्यवहारनयमतापेक्षया कथितम्, निश्चयमताऽपेक्षया अनन्तप्रादेशिक स्कन्धोअपेक्षा जिन वर्णवाले द्रव्यों का आहार करते हैं सो क्या वे एक वर्णवाले द्रव्यों का आहार करते है ? या दो वर्णवाले द्रव्यों का महार करते हैं या तीन वर्णवाले द्रव्यों का वे आहार करते हे ' या चार वर्णवाले द्रव्यों का वे आहार करते हैं या पांच वर्णवाले द्रव्यो का वे आहार करते हैं ? इसके उत्तर में प्रभु कहते हैं -- "गोयमा ! ठाणमग्गणं पडुच्च एगवण्णाईपि" हे गौतम | वे सूक्ष्मपृथिवीकायिक जीव सामान्य चिन्तन की अपेक्षा से एकवर्णविशिष्ट व्यो का भी अहार करते हैं - तथा 'दुवण्णाइंपि' वर्णद्वय विशिष्ट द्रव्यों का भी वे आहार करते हैं "तिवण्णाइंपि" वर्णत्रयविशिष्टयों का भी वे आहार करते है तथा "चडवण्णाईपि पंचवण्णाइपि आहारेंति" चार वर्णविशिष्ट एवं पांच वर्ण विशिष्ट व्यो का भी वे आहार करते है । यहां आहियमाण (हरण किये जानेवाले) जो अनन्त प्रदेशो वाले द्रव्य हैं वे एक वर्णवाले दो वर्णवाले तीन 2 - હાય છે ? કે પાંચ વણુ વાળાં હાય છે ? એટલે કે સૂક્ષ્મપૃથ્વીકાયિક જીવા ભાવની અપેક્ષાએ જે વણુ વાળાં દ્રવ્યેાના આહાર કરે છે તે શું એક વણ વાળાં હાય છે-એટલે કે તેએ શુ એક વણ વાળાં દ્રવ્યાના આહાર કરે છે ? કે એ વણુ વાળાં દ્રÄાના આહાર કરે છે ? કે ત્રણ વર્ષોંવાળાં દ્રયૈાના આહાર કરે છે ? કે ચાર વર્ણવાળાં દ્રવ્યાના આહાર કરે છે ? કે પાંચ वर्णु वाणां द्रव्योनो ग्याहार रे ? तेन। उत्तर भायता महावीर अलु ४ - "गोयमा ! ठाणमग्गणं पच्च गगवण्णाहं पि" हे गौतम! सामान्य दृष्टिो वियार अश्वामां आवे तो ते सूक्ष्मपृथ्वियि वो मेववाणां द्रयानो आहार मेरे छे, 'दुवण्णाईपि' मे वर्षावानां द्रव्याना पशु आहार मेरे छे, "तिवण्णादं पि, चउवण्णाई पि, पंचवण्णाइ पि आहारैति” ऋणु वाणां द्रव्यानाय भाडार रे छे यार वर्षावाणां द्रव्योनो पशु આહાર કરે છે અને પાંચ વર્ણ વાળાં દ્રબ્યાને પણ આહાર કરે છે. અહીં જે અન ́ત પ્રદેશેવાળાં માહિયમાણુ (ગ્રહણ કરાતાં) દ્રવ્યે છે, તેઓ એક વણુ વાળા, એ વણુ વાળાં, ત્રણ વણુ વાળાં, ચાર વ વાળા અથવા પાંચ વર્ણવાળાં હોય છે, આ પ્રકારનુ જે કથન છે તે
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy