________________
* श्रीजिनलहस्त्रनाम *
४१
सत्यपरायणः॥८॥ स्थेयान्स्थवीयान्नेदीयांन्दवीयान्दूरदर्शनः । अणो रणीयाननगुरुरो गरीयसाम् ॥६॥ सदायोगः सदाभोगः सदा तृप्तः सदाशिवः । सदागतिः सदासौख्यः सदाविद्यः सदोदयः ॥ १०॥ सुघोषः सुमुखः सौम्यः सुखदः सुहितः सुहृत् । सुगुप्ता गुप्तिभृ लोकाध्यक्षो दमीश्वरः ॥ ११ ॥
इति असंस्कृतादिशतम् ॥ ७ ॥
वृहन्वृहस्पतिर्वाग्मी वाचस्पतिरुदारधीः । मनीषिधिषणो धोमाञ्छेपशा गिरां पतिः ॥ १ ॥ नेकरूपो नयस्तुङ्गो नेकात्मा raiत् । अविशेयोऽप्रतत्मा कृतज्ञः कृतलक्षणः ॥ २ ॥ ज्ञानगर्मी दयागर्भो रत्नगर्भाःप्रभास्वरः । पद्मगर्भ जगदभ हेमगर्भः सुदर्शनः ॥ ३ ॥ लक्ष्मीवांस्त्रिदशाध्यक्षो दृढीयानिन ईशिता । मनोहरो मनोशाङ्गो धीरो गम्भीरशासनः ॥ ४॥ धर्मयूपो दयायागो धर्मनेमिमुनीश्वरः । धर्मचक्रायुधो देवः कर्महा धर्मघोषणः ||५|| अमोघवागमोघाज्ञो निर्मलोऽमोघशासनः । सुरूपः सुभगस्त्या गो समयज्ञः समाहितः ||६|| सुस्थितः स्वास्थ्यभाक्स्वस्थो नीरजस्को निरुद्धवः । अलेपो निष्कलङ्कात्मा वीतरागो गतस्पृहः ॥ ७ ॥ वश्येन्द्रियो विमुक्तात्मा निःसपत्नो जितेन्द्रियः । प्रशान्तोऽनन्तधाम पिङ्गलं मलहानघः ॥ ८ ॥ अनीद्रगुपमाभूतो दृष्टिदेवमगोचरः । अमृत मूर्तिमानेको नैको नानकतत्त्वक ॥ ६ ॥ अध्यात्मगस्यो गम्यात्मा योगविद्योगवन्दितः । सर्वत्रगः सदाभावी त्रिकालविषयाक ॥ १० ॥ शंकरः शब्दो दान्तो दमी क्षान्तिपरायणः । अधिपः परमानन्दः परात्मज्ञः परात्परः ॥ ११ ॥ त्रिजगद्वलभोऽस्यत्रिजगन्मङ्गलोदयः । त्रिजगत्पतिपूजाङ्घिस्त्रि खिलोकाग्रशिखामणिः ॥ १२ ॥ इति वृहदादिशतम् ॥ ८ ॥