SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ४. * जिनवाणी संग्रह * * जिन महषिर्म हितोदयः ॥ ४॥ महाक्लेशांकुशः शूरो महाभूतपतिर्मुसः । महापराक्रमोऽनंतो महाकोधरिपुर्वशी ॥५॥महाभवाब्धिसंतारिर्महा. मोहाद्रि सूदनः । महागुणाकरः क्षांतो महायोगेश्वरः शमो ॥६॥ महाध्यानपतिाता महाधर्मा महाव्रतः । महाकर्मारिहात्मज्ञो महादेवो महेशिता ॥७॥ सर्वक्ल शापहः साधुः सर्वदोषहरो हरः । असंख्ये योऽप्रमेयात्मा शमात्मा प्रशमाकरः ॥ ८॥ सर्वयोगीश्वरोऽविन्त्यः श्रुतात्मा विष्टरश्रवाः । दान्तात्मा दमतीर्थेशो योगात्मा ज्ञानसर्वगः ॥६॥ प्रधानमात्मा प्रकृतिपरमः परमोदयः। प्रक्षोणबंधकामारि: क्षेमकृत्क्ष मवासनः ॥१०॥णवः प्रणयः प्राणः प्रणादः प्रणतेश्वरः प्रमाणं प्रणिधिदक्षो दक्षिणोध्वर्युरध्वरः ॥११॥ आनन्दोनंदनो नंदो वन्द्योऽनिंद्योऽभिनन्दनः । कामहा कामदः काम्यः कामधेनुररिजयः ।। इति महामुन्यादिशतम् ॥६॥ असंस्कृतः सुसंस्कारः प्राकृतो वकृतांतत । अंतत्कांतगुःकां. तश्चितामणिरभीष्टदः ॥१॥ अजितो जितकामारिरमितोऽमितशास. नः । जितकोधो जितामित्रो जितक्लेशो जितांनकः ॥२॥ जिनेन्द्रः परमानन्दो मुनोन्द्रो दुन्दुभिस्वतः । महेन्द्रबन्यो योगीन्द्रो यतीन्द्रो नाभिनन्दनः ॥२॥ नाभेयो नाभिजो जातः सुव्रतो मनुरुत्तमः । अभे. द्योऽनत्योनवानधिकोऽधिगुरुःसुधीः ॥४॥ सुमेधा विक्रमी म्वामी दुराधर्षो निरुत्सुकः । विशिष्टः शिष्टभु शिष्ट प्रत्ययः कर्मणोऽनघः ॥५॥ क्षमी क्षेमंकरोऽक्षय्यः क्षेमधर्मपतिः क्षो । अग्राह्यो माननि ग्राह्मो ध्यानगम्यो निरुत्तरः ॥६॥ सुकृतो धातुरिज्याहः सुनयश्चतुरा. ननः । श्रीनिवासश्चतुर्वक्रश्चतुरास्यश्च तुर्मुखः ॥७॥ सत्यात्मा सत्वविज्ञानः सत्यवाक् सत्यशासनः सत्याशोः सत्यसन्धानः सत्यः
SR No.010386
Book TitleJinvani Sangraha
Original Sutra AuthorN/A
AuthorSatish Jain, Kasturchand Chavda
PublisherJinvani Pracharak Karyalaya
Publication Year
Total Pages228
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy