SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ शांतिपाठ । ४११ अनुष्टुप - प्रध्वस्तघातिकर्माणः केवलज्ञानभास्कराः । कुर्वंतु जगतः बुषभाधा जिनेश्वराः ॥८॥ प्रथमं करणं चरणं द्रव्यं नमः । शान्ति प्र त्येष्ठ प्रार्थना । शास्त्राभ्यासो जिनपतिनुतिः सङ्गति सर्वदाय्यैः । सदवृत्तानां गुणगणकथा दोषवादे च मौनम् । सर्वस्यापि प्रियहितबचो भावना चात्मतत्वे | सम्पद्यन्तां मम भवभवे यावदेते ऽपवर्गः ॥८॥ आर्यावृत्तम-तब पादौ मम हृदये, मम हृदयं पदद्वये लीनम् । तिष्ठत जिनेन्द्र तावद्यावनिर्माणसम्प्राप्तिः ॥१०॥ G आर्या - अक्खरपयत्थहोणं मत्ताहीणं च जं मये मणियं । तं स्वमउ णाणदेव य मज्झवि दुःक्खक्स्वयं दितु ॥ ११॥ दुःखखओ कम्मओ समाहिमरणं च वोहिला हो य । मम होउ जगतवन्धव तव जिणवर वरणशरणेण ||१२|| ( परिपुष्पांजलिं क्षिपेत् ) विसर्जन पाठ - ज्ञानतोऽज्ञानतो वापि शास्त्रोक्त' न कृतं मया । तत्सर्व पूर्ण मेवास्तु त्वत्प्रसादाजिनेश्वर ॥ १ ॥ आव्हानं नैव जानामि नैब जानामि पूजनम् । विसर्जनं न जानामि क्षमस्व परमेश्वर ॥ २ ॥ मंत्रहीनं क्रियाहीनं द्रव्यहीनं तथैवच । तत्सर्व क्षम्यतां देव रक्ष रक्ष जिनेश्वर ॥ ३ ॥ आहूता ये पुरा देवा लब्धभागा यथाक्रमम् । ते मयाभ्यर्चिता भक्त्या सर्वे यान्तु यथास्थितिम् ॥ ४॥ 1 • (८७) भाषास्तुति पाठ । तुम तरण तारण भवनिवारण, भविकमन आनंदनों । श्रीनामिनन्दन जगत बंदन, आदिनाथ निरंजनो ॥ १॥ तुम आदिनाथ अनादि
SR No.010386
Book TitleJinvani Sangraha
Original Sutra AuthorN/A
AuthorSatish Jain, Kasturchand Chavda
PublisherJinvani Pracharak Karyalaya
Publication Year
Total Pages228
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy