SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ जैनागमों में स्याद्वाद ४० - 7 91 एवं चास्य प्रयोग – अत्यात्मादिवस्तु, पूर्वाध्ययनप्ररूपितत्वात्, यच्चारित 'लोके' पचास्तिकायात्मके लोक्यते— प्रमीयत इति लोक इति व्युत्पत्त्या लोकालोकरूपे वा तत् 'सर्व' निरवशेषं द्वयो पदयोत्थानयो पतयोर्विस्तिद्विपर्ययक्ष एयोरवतारो यस्य तत् द्विपारमिति, 'दुपडोयार' ति क्वचित् पठ्यते, तत्र द्वो प्रत्यवतारो यस्य तत् द्विप्रत्यवंत रमिति, स्वरूपवत् प्रतिपक्षवच्चेत्यर्थ, 'तद्यथे' त्युदाहरणोपन्यासे, जीवच्चेव श्रजीव - च्चेत्ति, " जीवाश्चैवाजीवाश्चैव प्राकृतत्वात् सयुक्तपरत्वेन ह्रस्व, चकारौ समुच्चयार्थी, एवकाराववधारणे, तेन च राश्यन्तरापोह - माह, नो जीवाख्य रशियन्तरमस्तीति चेत्, नैवम्, सर्वनिषेधकत्वे नोशन्दस्य नोजीवशब्देनाजीव एव प्रतीयते, देशनिषेधकत्वे तु जीवदेश एव प्रतीयते; न च देशो देशिनोऽत्यन्तव्यतिरिक्त इति जीव एवासाविति, 'चेय' इति वा एवकारार्थ 'चिय चय एवार्थ ' इति वचनात् ततश्च जीवा एवेति विवक्षितवस्तु अजीवा एवेति च तत्प्रतिपक्षं इति, एवं सर्वत्र, अथवा 'यदस्ति अस्तीति यत् सन्मानं यदित्यर्थ तद् द्विपदावतारं - द्विविधं, जीवाजीवभेदादिति, शेषं तथैव । अथ त्रसेत्यादिकया नवसूत्र्या जीवतत्त्वस्यैव । भेदान् सप्रतिपक्षानुपदर्शयति---' तसे चेवे' त्यादि, तत्र नाम कर्मोदयस्त्रम्यन्तीति सा द्वीन्द्रियादय स्थावरनामकर्मोदयात् तिष्ठतीत्येवशीला स्थावरा - पृथिव्यादय, सह योन्याउत्पत्तिस्थानेन सयोनिका - ससारिणस्तद्विपर्यासभूत अयोनिका - सिद्धा, सहायुपा वर्तन्ते इति सायुषस्तदन्येऽनायुप सिद्धा, एव सेन्द्रिया - ससारिण, अनिन्द्रिया - सिद्धादय, " THERE ARE RE - -
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy