SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २१२ जैनागमों मे स्याद्वाद वर्षायुष्कश्च स्थित्या त्रिस्थानपतित एवेति 'तिहिं नाणेहिं' इति, यदा कश्चित् तीर्थकरोऽनुत्तरोपपातिकदेवो वा अप्रतिपतितेनावधि. ज्ञानेन जघन्यायामवगाहनायामुत्पद्यते तदाऽवधिज्ञानमपि लभ्यते इतीह त्रिभिज्ञानैरित्युक्त, विभङ्गज्ञानसहितस्तु नरकादुद्वृत्तो जघन्यायामवगाहनायां नोत्पद्यते तथास्वाभाव्यात् अत्तो विभङ्गज्ञानं न लभ्यते इति द्वाभ्यामज्ञानाभ्यामित्युक्त, उत्कृष्टावगाहनमनुष्यसूत्रे' ठिईए मिय हीणे पियतुल्ले सिय अभहिए जइ हीणे असंखेज्जभागहीणे जड अभहिए असंखेज्जभागअन्भहिए' इति उत्कृष्ट.वगाहना हि मनुष्यास्त्रिगव्युतोच्छ्रया. त्रिगव्युतानां च स्थितिर्ज पन्यतः पल्योपमासख्धेयभागहीनानि त्रीणि पल्यापमानि उत्कर्पतस्तान्येव परिपूर्णान त्रीणि पल्पोपमानि उक्त च जीवाभिगमे-'उत्तरकुरुदेवकुराएमणुस्साणं भंते । केवइयं कालं ठिई पन्नत्ता ? गोयमा। जहन्नेणं तिन्नि पलियोवमाई' पज़ियाबमम्स सखिन्न भागहीणाई उक्कोसेणं तिन्नि पलिअोवमाई' विपल्यापमासंख्येयभागश्च त्रयाणां पल्योपमानामसंख्येयतमो भाग इति पल्यापमासंग्न्ययभागहीनपल्योपमत्रयस्थितिकः परिपर्णपल्योपमत्रयाितकापेक्षयाऽसंन्येभागहीन , इतरस्तु तदपेक्षया ऽमन्ययभागाधिक शेषा वृद्विहानयोन लभ्यन्ते , 'दो नाणा दो अन्नागा' टनि, उत्कुष्टावगाहना दि ग्रन्येवर्षायुपः संग्यायपो चावधिर्धावभंगासभय , तथाखाभत्र्यात् अती द्वे वजनेदं अज्ञाने इनि, तथा ऽजयन्योत्कृष्टावगाहन संन्येयवर्षा
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy