SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १११ श्री प्रज्ञापनोपाग पञ्चम पर्यायपदम् स्त्रिपल्यौपमस्थितिको भवनि, नस्य च दे॒ अनारे तावन्नियमेन यदा पुन. पण्मासावशेषायुर्वमानिकयु बद्धायुप्को भतति तदा तस्य द्वे ज्ञाने लभ्येते श्रत उक्त ज्ञाने द्वे अजाने इति, अजघन्योन्कृष्टमितिकतिर्यपञ्चेन्द्रियमृत्र 'ठिडा चट्टाणवडिए'इति, अजधन्योत्कृष्टस्थितिको हि तिर्यपचेन्द्रिय संख्येयवर्पायु कोऽपि लभ्यते, असग्येयवर्पायुप्फोऽपि समयोनत्रिपल्योपमस्थितिक नतश्चतु भानपतित , जघन्याभिनिवोधितिर्यरूपंचेन्द्रियसूत्रे ठिटाए चउटाएवडिग'इति, असंख्येयवर्पायुषोऽपि हि तिर्यपचेन्द्रियस्य म्वभूमिकानुसारेण जघन्य अभिनिवोधिकश्रुतताने लभ्येने तत. संख्येयवर्पायुपोऽसख्येयवायुपत्र जयन्याभिनिवाधिकश्रुत मानसम्भवाद् भवन्ति स्थित्या चतु म्यानपनिता , उत्कृष्टाभिनियोधिरुशनसूत्र स्थित्या च त्रिस्थानपतिता वक्तव्या , यन इद यस्योत्कृष्ट "याभिनियोधिपश्रुतज्ञाने म नियमान सग्येयवायु क मन्ययवर्षायुप्फन स्थित्याऽपि विधानपतिन एव यथोत्त प्राक् , अवधिसूत्र विभागसूत्रेऽपि न्धित्या त्रिस्थानपतित , किं पारणमिति चेन उन्यते, पसंख्येयवर्षायुपोऽवधिविभंगारंभपात , श्राह चमृलीकाकार 'योहि विभगेपु नियमा निहाराटिए, रि दारण', भन्ना, प्रारिदिभाता अमन-वामाध्यन्न नयिनि, जपन्यावगानमनुष्याने टिदा तिट्टालरिए इति, निर पन्द्रियवन मनुष्योऽपि जपन्यानो निदमान मंचमाटर . मस्य
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy