SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्री प्रज्ञापने पाङ्ग पञ्चम पर्यायपदम् १७३ त्रयो हस्ता षट् चा लानि, उत्तरोत्तरासु च पृथिवीपु द्विगुणं २ यावत् सप्तम न.कपृथिवीनरयिकाणा'जन्यतोऽव नाहनांगुलस्यासख्येयो भाग उत्कर्षत पञ्चधनु शतानीति, तत्र जइ 'हीणे' इत्यादि, यदि हीनस्ततोऽसंख्येयभागहीनोवा स्यात् सख्येयभागहीनो वा संख्येषगुणहीनो चा स्यात् असंख्ययगुणहीनो वा, अधाम्यधिकस्ततोऽसंख्येयभागाभ्यधिको वा स्यात् सख्येयभागाभ्यधिको वा संख्येयगुणाभ्यधिको वा असंख्येयगुणांभ्यधिको चा, कथमिति चेत् ?, उ यते. एक किल नारक उचैस्त्वेन प्पच धनुशतानि अपरेस्तान्येवाग लाख्येयभागहीनानि, अङ्गलासंख्येयभागश्च पञ्चानी धनु - शतानों असंख्यये भागे वर्त्तते, तेन सोऽङ्ग लासख्येयभागहीन पञ्च धनु शतप्रमाण अपरस्यपरिपूर्णपश्चधनु --- शतप्रमाणस्यापेक्षयाऽसंख्येचभागहीन' इतरस्त्वितरापेक्षयों असख्येयभागभ्यधिक तथा एकः पन्चधनुशतान्युच्चैस्त्वेन अपरस्तान्येव द्वाभ्यां त्रिभिवों 'धनुभिन्यू नानि ते च द्वे त्रीणि चा धनूघि पञ्चानों धनु शताना संख्येयभागें वर्तते ततः सोऽपरस्य परिपूर्णपन्चधर्नु शतप्रमाणस्यापेक्ष्या संख्येयभारहीनः, इतरंस्तु परिपूर्णपञ्चधनु शतप्रमाणस्तदपेक्षया संख्ये. यभागाभ्यधिक', व एक पञ्चविंश धनु शतमुच्चस्त्वेनापर परिपूर्णानिन्चधनुशतानि, पञ्चविंशं च धनु शतं चतुर्भिगुणितं पञ्चधनु शतानि भवन्ति तव पविशत्यधिकधनु शतप्रमालो
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy