SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १७२ जैनागमों मे स्याद्वाद मिति नैरयिको नैरयिकस्यद्रव्यार्थतया तुल्य , द्रव्यमेवाद्रिव्य" तद्भावो द्रव्यार्थता तया द्रव्यार्थतया तुल्य एव तावत्द्रव्या र्थतया तुल्यत्वमभिहित, इदानी प्रदेशार्थतामधिकृत्य हुल्यत्वमाह-'पएसट्टयाए तल्ले' इदमपि नारकजीवद्रव्यं लोकाकाशप्रदेशपरिमाणप्रदेशमितिप्रदेशार्थतयापि नैनयिको नैरयिकस्य तुल्य , प्रदे गाग्वार्थ तद्भाव प्रदेशार्थता तया प्रदेशार्थतया, कस्मादभिहित मिति चेत्उच्यते, द्रव्यद्वैविध्यप्रदर्शनार्थ, तथाहि-द्विविधं द्रव्यं-प्रदेशवत् अप्रदेशवच, तत्र परमाणुरप्रदेश , द्विप्रदेशत्रिप्रदेशादिकं तु प्रदेशवत् , एतच्चद्रव्यद्वैविध्यं पुद्रलास्तिकाय एव भवति, शेपारण तु धर्मास्तिकायादीनि द्रव्याणि नियमात् मप्रदेशानि, 'योगाहणट्टयाए सियहीणे' इत्यादि, नैरयिकोऽसख्यातप्रदेशोऽपरस्य नैरयिकाय तुल्यप्रदेशस्य अवाहनमवगाह शरीरोन्छय अवगाहनमेवार्थोऽवगाहनाधस्तद्भवोऽवगाहनार्थता तया अवगाहनार्थतया 'सिय होणे' इत्यादि, म्याच्छन्द, प्रशमाऽस्तित्वविवादविचारणाऽनेकान्तमशयप्रभादि वर्थेपु, अत्राऽनेकातद्योनकम्य ग्रहणं, म्याहीन अनेकानहीन इत्यर्थ., स्यात्तुल्यः-अनेकान्तेन तुल्य इत्यर्थ , म्यादभ्यधिक - अनेकान्तेना. भ्यधिक इति भाव , कथमिति चेन , उच्यते, यम्माद्वक्ष्यति रत्नप्रभापृथिवीनरयिकाणा भवधारणीयम्यबक्रियशरीरस्य जयन्यनावगाहनाया अग लम्याऽमल्येयो भाग उत्कर्पत मन धन घि
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy