________________
श्री जम्बूद्वीप परणति सूत्र
१४३
शंक्याह – किं जीवपरिणाम - जीवमय घटादिरजीव परिणामोऽपि भवनी याशंक्याह — कि पुगल परिणाम - पुद्गलस्वन्धनिष्पन्नः केवल गल पिण्डमय इत्यर्थं तेजसस्त्वेकान्त सुषमादावनुत्पन्नत्वेन
1
>
एकान्तदुष्ममादौ तुविध्वस्तत्वेनजम्बुद्वीपेऽस्य परिणामेऽङ्गीक्रियमाणे कादाचित्कत्त्वप्रसङ्ग वायोस्त्वतिचलत्वेन तत्परिणामे द्वीपम्यापि चलत्वापत्तिरिति तयो स्वत एव संदेहाविषयत्वेन न प्रश्नसूत्रे उपन्यास, भगवानाह - गौतम | पृथिवीपरिणामोऽपि पर्वत दिमत्त्वात् अप्परिणामोऽपि नदीहढादिमत्त्वात् — यद्यपि स्वसमये पृथिव्यप् काय परिणामत्वग्रहणेनैव जीवपरिणामित्व सिद्ध तथापि लोकेतयोर्जीवत्वस्याव्यवहारात् पृथग ग्रहण वनस्पत्यादीनां - तु जीवत्व - व्यवहारः स्वपरसम्मत इति, पुद्गलपरिणामोऽपि मूर्त वस्य प्रत्यक्ष सिद्धत्वात्, कोऽर्थ ? जम्बुद्वीपोहि स्कन्धरूप पदार्थ सचावयवै समुदितैरेव भवति, समुदायरूपत्वात् समुदायिन इति यदि चाय जीवपरिणामस्तर्हि सर्वेजीवा अत्रोत्पन्नपूर्वा उतनेत्याशक्याह -- "जम्बुद्वीपे ग भते" इत्यादि, जम्बुद्वीपे भदत | द्वीपे सर्वे प्रारणा द्वित्रिचतुरिन्द्रिया सर्वेजीवा - पञ्चेन्द्रि याः सर्वेभूता तरव सर्वे सत्त्वा पृथिव्यप्तेजोवायुकायिका : अनेन च सा व्यवहारिकराशिविपयकएवाय प्रश्न, अत्रादि निगोदनिर्गतानामेव प्राणजीवादिरूपविशेष पर्यायप्रतिपत्ते, पृथिवीकायिकतयाप कायिकतयाते स्कायिकतया वायुकायिकतया वनस्पति
>