SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ अनागमो मे स्याद्वाद मामए अव्वर अवट्टिए णिच्चे जम्बुद्दीवे दीवे पण्णत्ते इति ।। सूत्र १७५ ।। मूलम्-जम्बुद्दीवे णं भन्ते । दीवे किं पुढविपरिणाम आउ परिणामें जोवपरिणामे पोग्गलपरिणामे ?, गोयमा ! पुढविपरिणाम अाउपरिणणामेवि जीवपरिणामेवि पुग्गलपरिणावि । जम्बुद्दीवे णं भन्ते ! दीवे सव्वपाणा सव्वजीवा सभा सव्यत्तसा पुढविकाइ अत्ताए आउकाइअत्ताए तेउकाइअत्ताए वाउकाइअत्ताए वणस्सइकाइअत्ताए उववरणपुव्वा ?, गो० ! असइ अदुवा अणतखत्ता ॥ -श्री जम्बूद्वीप० ब०७ सूत्र १७५-१७६ ॥ टीका अथास्यैवशाश्वतभावादिक प्रनयन्नाह- जम्बूहीवेण" मित्याद, इदञ्च यथा प्राक् पद्मवरवेदिकाधिकारे व्याख्यातं तथाऽत्र जम्बृढीप व्यपदेशेनवोमिति, एवञ्च शाश्वता शाश्वतो बटो निरन्वयविनम्वरो दृष्टः किमसावपि नदवन' उत नेत्याहजम्बावे ण"मित्यादि, इदमपि प्राग् पद्मवत्वेदिकाधिकारे व्याज्यानमिति । अथ किंपरिणामोऽसौढीप इतिपिपृच्छिपुराह-जम्बूदीवे गा भते । इत्यादिजद्दीपोभदन्त द्वीप किं पृथिवीपरिणाम , पृथिवीपिण्डमय किमप्परिणाम जलपिण्डमय , एतादृशोच धाचिनरज म्कन्धादिवत् जीवपरिणामावपि भवत इत्या
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy