________________
श्री पन्नवणा सूत्र
१३७ ण भते । किं भासगा अभासगा ?, गोयमा ! नेरइया भोसगावि अभासगावि ?, से केणढेणं भते ! एव वुचति-नेरइया भासगावि अभासगावि ?, गो० ! नेरड्या दुविहा-पं०, त०-पज्जतगा य अपज्जत्तगा य, तल्थ गण जे ते अपज्जत्तगा तेणं अभासगा, तत्थ णं जे ते पज्जतगा ते णं भासगा, से एएणठेणं गो० । एवं वुच्चति-नेरइया भासगावि अभास गावि, एवं एगिदियवज्जाणं निरतर भाणियव्व ॥ .
–श्री प्रज्ञापना सूत्र ११११६६ ॥
OUS
ome
COOO
H