________________
जैनागमों मे स्याद्वाद सन्ति, येन कारणेन सः धर्माः कस्यन्ति, अ नयों शापों धर्मनाम क यति, तदा संग्रहनय ऽवदत्-यैर्वृद्वपुरुषैरावृत्तं तद्धमः कथ्यते, अनाचार सयक्त. पर कु नाचारो धर्म कथित'-तदा व्यवहारनयेन प्रोक्तम् –य सुखहेतु स' धर्म अर्थात् एय-हम-- कारणो धर्म मानितस्तदा ऋतुःसूत्रनयेन प्रोक्तम् – यः उपयोगसत्ववैराग्यरूपपरिणाम स. धर्म कथ्यते; अस्भन्नये यथा प्रवृत्तिकरस्य परिणामप्रमुखा सर्व धर्मा कथिता ते मिथ्याविनोऽपि भवति, तदा शब्दनयोऽवदत – य. सम्यक् वम एव धर्मस्य मूर्त सम्यक्त्वं, तदा समभिरूढनयो वाति -यो जीवाजीवादीन पदानि जानाति जीवसत्तां ध्यायति, अजीयस्य त्याग करोति, इंडशो ज्ञानदर्शनचरित्राणां शुद्वनिश्चयपरिणाम स धर्म । अम्मिन् नये साधमसिद्धपरिणामास्ने वमत्वेन गृहीता , तदा ग्वभूतनयो वक्ति-शुक्जध्यानरूप तीतपरिणामै क्षपकश्रेण्या कर्मक्षयहेतु स धर्म , यो जीवस्यमूलस्वभावोधर्मो मोक्षरूप कार्य करोति, एवं सप्तनयैर्धर्म कथ्यते । सप्तनयानामेकत्रमीलनात सम्यक्त्व वर्तते, सप्तनयग्राही सध्यक्त्व इपुच्यते, य एकनयग्राही म मिश्याइटिमच्यते, एव सप्तनयैर्यत् सिद्व वचनं तत प्रमाणमस्ति । सानयाना मध्ये य काऽप्येक नयमुत्थाप्यते तस्य. वचनमप्रमागा भवेदिति ।।