SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ११३ > } युष्कोद्रया इत्यर्थ 'समोववन्नगति विवक्षितायुप तये समकमेव भवान्तेर उपपन्ना समोपपन्नका ये चैत्रविधास्ते समकमेव प्रस्थापितवन्त—समकमेव निष्ठापितवन्त, नन्वाय. कमैवमित्यैवमुपपन्न भवति न तु पापं कर्म, तद्धि नायु कोट्यापेक्षं प्रस्थाप्यते चेति, नैव, यतो भवापेक्ष कर्मणामुदय क्षयश्चेप्यते उक्तल - “उदयक्वयक्खोव समे त्यादि अत एवाह - 'तत्थ जे ने समाज्या समोववन्नगा ते गं पाव कन्म समाय पट्टविसु समायं निट्टविंसुति प्रथम तथा 'तत्या जे ते समाज्या विसमोववन्नत्ति समकालायुष्कोदया विपमतया परभवोत्पन्ना मरणकालवैपन्यात 'ते समाय पशुवि' ति आयुष्कवि ऐषोदय सम्पा द्यत्वात्पापकर्मवेदनविशेषस्य 'विसमायं निट्टविंसु'त्ति मरणवैपन्येन पापकर्मवेदनविशेषस्य विनमतया निष्ठासम्भवादिति द्वितीय, तथा 'विसमाज्या समोववन्नग'त्ति विपमकालायु कोदय समकालभवान्तरोत्पत्तय 'ते रण पाव कम्म विसमार्थ पट्टविसु समायं निट्टविंसु 'त्ति तृतीय, चतुर्थ सुज्ञात एवेति इह चेतान भङ्गकान प्राक्तनशनभङ्गकांश्चाश्रित्य वृद्वैरुक्तम् - "पट्टवस , . किगु हु समाउ उववन्नएस चउभगो । किर व समजण गमणिज्जा प्रत्यय भंगा ? ||१|| पट्टणमए भगा पुन्द्राभंगणलोमश्र वच्चा ।" यथा पृच्छाभगा समकप्रस्थापनादयो न वध्यन्ते तथेह समायुष्काढ्य अन्यन्त्रान्यथा व्याख्याता अपि व्याख्येया
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy