SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ११३ जैनागमों मे स्याद्वाद तंजहा--अस्थेगइया समाउया मनोववन्नमा १ अत्थेगइया समाउयो विसमोववन्नगा २ अत्थेगइया विसमाउया समोववन्नगा ३ अत्थेगइया विसमाउया विसमोववन्नगा ४, तत्थ णं जे ते समाउया समोववन्नगा ते णं पावं कम्मं ममाय पठविंसु समाय निटठविसु,नत्य एवं जे ते समाउया विसमोववन्नगा, ते णं पावं कम्मं समायं पठविंसु विममाय निटठविसु, तत्थ णं जे ते विममाउया समोववन्नगा ते णं पाच कम्म विसमायौं पटठविसु समायं निटठविसु, तत्थ णं जे ते विममाउया विसमोववन्नगा ते णं पाव कम्मं विसमायं पठविसु विसमाय णिटठर्षिसु, से तेणठेणं गोयमा ! तं चेव ।। ___-श्री भभवती सूत्र २६॥१॥२२॥ टीका-'जीवा णं भंते । पाव'मित्यादि, 'समाय'ति समक बहवो जीवा युगपदित्यर्थः 'पट्टविसुत्ति प्रस्थापितवन्तः-- प्रथमतया वेदयितुमारब्धवन्त , तना समझमेव 'निढविंसुति 'निष्ठापितवन्त' निष्ठां नीतवन्त. इत्येक , तथा समकं प्रस्थापितवन्त 'विममति विपर्म यया भवति विषमतयेत्यर्थ , निष्ठापितवन्त इति द्वितीय, एखनन्चो हो। 'प्रत्येगझ्या ममाउया इत्यादि, चतमझी, तत्र 'ममाउयत्ति ममायम उल्यापेक्षया ममझाता
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy