SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १०२ जैनागमों में स्याद्वाद दव्वादेसेणं नो चरिमे अचरिमे, खेचादेसेण सिय चरिमे सिय अचरिमे, कालादेसेणं सिंय चरिमे सिय अचरिमे, भावादेसेण सिय चरिमे सिंय अरिमे || - श्री भगवती सूत्र २४|४|५१३ || टीका- ' परमाणुयोग्गले ति पुगल स्कन्धोऽपि स्यादत परमाणुग्रहणं 'सासर'ति शाश्वद्भवनात् 'शाश्वत" नित्यः अशाश्वतस्त्वनित्य 'सिय सासर'त्ति कथञ्चिच्छाश्वत, दव्व-झ्याए 'न्ति द्रव्यं - उपेक्षितपर्याय वस्तु तदेवार्थो द्रव्यार्थस्तद्भावस्तता ता द्रव्यार्थतया शाश्वत स्कन्धान्तर्भावेऽपि परमाणुत्वस्याविनष्टत्वात् प्रदेशलक्षरणव्यपदे शान्त (व्यपदेश्य त्वात, 'वन्नपज्जवेहिं'ति परि - सामस्त्येनावन्ति - गच्छन्ति ये ते पर्यवा विशेषा वर्मा इत्यनर्थान्तरं ते च वर्णादिभेदादनेकवेत्यतो विशेष्यते -वर्णपर्यावर्णपर्यवा अतस्तै', 'असासपत्ति विनाशी, पर्यवारण पर्यवेत्वेनैव विनश्वरत्वादिति ॥ परमाण्वधिकारादे वेदमाह'परमाणु' इत्यादि, 'चस्मे 'ति य. परमाणुर्यस्माद्विवक्षित भावाच्युतः सन पुनस्तं भाव न प्राप्स्यति स तद्भावापेक्षया चरम .. एतद्विपरीतस्त्वचरम इति, तत्र 'दव्या देसेण'ति आदेश -- प्रकारो द्रव्यरूप श्रादेशो व्यादेशम्तन नो चरम, स हि द्रव्यतः परमाणुत्वाच्च्युत सवातमवाप्यापि ततश्त परमाणुत्वलक्षणं
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy