SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ६१ श्री भगवती सूत्र चतुर्णा स्पर्शानामन्यतरदविरुद्ध भवति, तथाहि-स्निग्धोःणलक्षण स्निग्धशीतलक्षणं वा रूक्षशीतल्लक्षण रूक्षो णलक्षण वेति 'अवरणे' त्यादि च धर्मास्तिकायादिद्रव्याण्याश्रित्योक्त,द्रव्याश्रितत्वात्प्रदेशपर्यवाणां द्रव्यसूत्रानन्तरं तत्सूत्र, तत्र व प्रदेशा-द्रव्यस्य निर्विभागा अशा पर्यवास्तु धर्मा ते चैवकरणादेव वाच्या --'सव्वपएसा ण भंते । कइवण्णा ? पुच्छा, गोयमा । अत्थेगइया सव्वपएसा पचवन्ना जाव अट्ठफासा'इत्यादि । एव च पर्यवसूत्रमपि, इह च मूर्त्तद्रव्याणा प्रदेशा पर्यवाश्च मूर्त्तद्रव्यवत् पञ्चवर्णादय अमूर्त्तद्रव्याणा चामूर्त्तद्रव्यवदवर्णाढय इति । अतीताद्धादित्रय चामूर्त्तत्वादवर्णादिकम् ।। मूलम्-आयो भंते ! रयणप्पभापुढवी अन्ना रयणप्पभा पुढवी ? गोयमा । रयणप्पभा सिय अोया सिय नो अाया सिय अवत्तव्य आयाति य नो आयाइ य, से केणठेणं भंते ! एवं वुच्चइ रयणप्पभापुढवी सिय आया सिय नो आया, सिय अवत्तव्यं प्रातातिय नो आतातिय ?, गोयमा । अप्पणो आदिठे आया, परस्स श्रादिठे नो पाया तदुभयस्स आदिठे अवत्तव्यं, रयणप्पभा पुढवी आयातिय नो आयातिय, से तेणठेण तं चैव जाव नो श्रीयातिय । आया भते । सक्करप्पभा पुढवी जहा रयणप्पभा
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy