SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीजैनकुमारसम्भवाल्यमहाकाव्यम् टीपासमलंकृतम् ॥ सर्गः २ (६७ सरः सरोवर प्रसादमासादयति । किं लक्षणं हृत्सरः चिरात् चिरकालात् उत्कलिकाभिरुत्कंठाभिः पक्षे लहरीभिराकुलं व्याप्तम् ॥ ४३ ॥ स तत्र मन्दारमणीवकस्रवन्-मधुच्छटासौरभभाजने वने । अमुक्तपूर्वाचलहेलिलीलया, निविष्टमष्टापदसिंहविष्टर ॥ ४४ ।। शोरशेषामृतसत्रमंगिना, मनशानाटयोचितमाश्रितं वयः। वयस्यतापनसुपर्वसंगतं, रसंगतं तत्कृतनर्मकर्मसु ॥ ४५ ॥ शिरस्फुरच्छत्रमखंडमंडन-धुमद्वधूधुनितचारुचामरम् । विशारदै वन्दितपादमादरा-दरातिरद्रेजगदीशमैक्षत ॥ ४६॥ त्रिभिविशेषकम् (व्या०) स तत्रेति ॥ स अनेरातिः पर्वतस्यारि इन्द्रतत्रवने जगदीशं श्रीयुगादिनाथमैक्षत पश्यति स्म । कि लक्षणे पने मन्दारमणीवकसवन्मधुच्छटासौरमभाजने मन्दराणां मणीवकानि पुष्पाणि तेभ्यः स्रवन् मधुर्मकरन्दरस: तस्य छटाभि सौरमं सौगन्ध्यं तस्य भाजनं स्थानं तस्मिन् अन्यानि सर्वाणि विशेषणानि जगदीशसाकानि किं विशिष्टं जगदीशं अंगिनां (अतोऽनेकस्वरात् । ७।२।६ इ. सू. अङ्गशब्दात् मत्वर्थे इन् प्रत्ययः ।) प्राणिनां शोः नेत्रयोः अशेषामृत. સત્ર રોષરહિતામૃતસત્રાં પારં નાનાવ્યોતિ મનાય મિસ્ય નાટ્ય તત્ર उचित योग्य कंदर्पसत्कनाटकयोग्यं यौवनमाश्रित पुनः किं वयस्थतापनसुपर्वसंगतं वयस्थतां मित्रत्वमापन्नाः प्राप्ता ये सुपर्वाणो देवास्त. सह संगतो मिलितस्तं तकृतनर्मकर्मसु तैः सुरैः कृतानि चतानि नर्मणा कर्माणि तेषु रसं गतं रसं प्राप्त अमुक्तः पूर्वाचलो येन स चासौ हेलिश्च सूर्य. तस्य लोलया अष्टापदसिंहविष्टरे (युवर्णपदृवशरणसमृद्ग्रहः । ५ । ३ । २८ । इ. सू. विपूर्वक स्तृधातो रल् प्रत्ययः । वे स्त्रः । २ । ३ । २३ । इ. सू. षत्वं ) सुवर्णसिंहासने निवि ष्टमुपविष्टं पुन: कि शिरसि स्फुरत् छत्र यस्य स तं शीर्षप्रसरत्श्वेतातपत्रं पुन: कि अखंडानि. मंडनामि मुकुटकुंडलहाराहारकेयूराधासरणानि यासां
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy