SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ૧) શ્રીમેનમાસન્મવર્ધમદ્દાવ્યમ્ ટાલમસ્તૃતમ્ લ रन । लयोरुपान्त्यस्य । ४ । ३ । ४ । इ. स. उपास्यस्यगुणः ।) कि कार्य मस्ति । समादिश आदेश देहि वयं त इष्टं कर्म कुर्महे ॥ १३ ॥ वजैः मुराणामनुवबजे ब्रज-नसावनुक्त्वाप्यतिरिकभक्तिभिः । मलाद किमामन्त्रयते बलाहका, स यद् बलाकापटलैः परीयते ॥ १४ (व्या०) जैरिति । असौ इन्द्रः अनुक्यापि वजन अकथयित्वैव गच्छन् सन् सुराणां देवानां नज. समूहै अनुवनजे अनुगम्यते स्म । कि लक्षणैः प्रजः अतिरिक्तमतिभिः अतिरिक्त अधिक। भक्ति येषां ते ते. । (एकार्थ चानकं च । इ. सू. समासः । ) बलाहको (वारीणां वाहको बलाहक. 'पृषोदरादयः' । ३ । २। १५५ । पृषोदरादित्वात् बलाहकशब्दः सिद्ध ।) मेघः बलात् कि बलाकापटलानि आमन्त्रयते (आमन्त्र चुरादिभ्यो णिच् । ३ । ४ । १७ । इ, सू. णिच् कर्तरि वर्तमाना । ) आकारयति अपितु नैव । यत् यस्मात् कारणात् स बलाहको मेव. बलाकानां बकपत्नीनां पटलानि समूहास्तै परीयते (परि इ. कर्मणि परोक्षा । क्यः शिति । ३ । ४ । ७० । इ. सू. क्यः) परिबियते ॥ न चिक्तिशे कापि विभोः प्रयोजनात् , स योजनानामयुतानि लंघयन् । पदे पदे प्रत्युत तद्विवन्दिपा, रसेन कृष्टो गतिलाय दधौ ॥ १५ ॥ (व्या०) न इति । स इन्द्रः क्वापि कस्मिन्नपि स्थाने न चिक्लिो न खेदमाप्तवान् । 'लिश च' उपता इति धातोः कतरि परीक्षा । किं कुर्वन् इन्द्रः વિમો. પ્રયોગનાત્ સ્વામિાર્થાત્ યોગનાના મયુતન રાસન્નાળિ ધયનું ! अयुतानि इति उपलक्षणमात्रमेतत् । यथा योजनानां दशसहस्राणि तथा कापि लक्षं कापि दशलक्षाणि लंधयम् इत्याधपि ज्ञेयम् । पदे पदे (वीप्सायाम् । ७ । ४ । ८० । इ. सू. द्वित्वम्) प्रत्युत इति विशेषत तद्विवन्दिपारसेन तस्य भगवतो विवन्दिषा (शंसि प्रत्ययात् इ. सू वन्दे सन्नन्तात् अप्रत्यय आत् इ. सू. स्त्रियामाप् ।) वन्दितुमिच्छा बन्दनेछ। तस्या रसस्तेन कृष्टः सन् गति
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy