SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीजैनकुमारसम्भवाख्यमहापाच्यम् टीकासमलंकतम् ॥ सर्गः १ (२७ (व्या०) ओष्टद्यमिति । एतदीयं (तस्येदम् । ६ । ३ । १६० । इ. सू. ईय प्रत्ययः) एतस्येदं ओष्टयं ओष्ठयो यं दुग्धोदधिवाचिधातप्रलपल्लिप्रतिमलितथि दुग्धानां उदधिः (व्याप्यादाधारे । ५। ३ । ८८ । इ. सू. धा धातो. कि. उदकस्योद: पेषधि वास वाहने । ३।२।१०४ । इ. सू. उदक उद') क्षीरसागरः तस्य वीचय. कल्लोलाः तैः धौताश्चते प्रवालाश्च तेपा पल्लि तस्याः प्रतिमलिता प्रतिमल्लीकृता श्रीः गोभा येन तत् बभूव । कि लक्षण मोटद्वयं बाक्समये वाचः समयोऽवसरस्तस्मिन् वचनावसरे अवेदातदन्तयुतिप्लावितं अवदाताश्चते दन्ताश्च तेषां धुतयः ताभिः प्लावितं उज्वलदन्तसत्ककिरण व्याप्तं ओप्ठयं प्रवालवल्लीसदृशं दन्तधुतयश्च क्षीरसमुद्रकल्लोलसाशा इति भाव ॥५१॥ व्यक्तं द्विपंक्तिभवनादजस्रं, श्रीरक्षणे यामिकतां प्रपन्नाः। द्विजा द्विजेशस्य तदाननस, लक्षशीसमूहं प्रभुदत्तमूदुः॥५२॥ (40) व्यक्तमिति ॥ तदाननस्य तस्य भगवत: आननं मुखं तदाननं सदीयमुख तदेव द्विजेशस्य चन्द्रस्य द्विजा दन्ता लक्ष्मीसमूहं शोभासमूह महु पहन्ति स्म किं विशिष्ट प्रभुदत्तं प्रभुणा मुखेनदत्तस्तं मुखे एव स्थिता दन्ताः शोभा भजन्ते इति किं लक्षणा द्विजा. (कचित् । ५।१।१७१ । इ. सू. जनः ।) व्यक्त प्रकट द्विपंक्ति भवनात् अजसं (यजस हिंसदीपकम्पकमनमोरः । ५। २ । ७९ । इ. सू. न पूर्वक जसु धातो रः प्रत्ययः) निरंतर औरक्षणे शोभा रक्षणे थामिकता मारक्षकता प्रपन्नाः (दाद मर्छमदः यो दस्य च । ४ । २।६९ । इ. सू. तस्य नत्वं तयोगे धातोर्दस्य च नत्वम्) 'दन्नरव मुखस्य शोभा स्यात् । अथ पक्षे द्विजानां ब्राह्मणाना मीश: स्वामी द्विजेशः तस्य द्विजा ब्राह्मणाः स्वामिना दत्तं लमीसमूह वहन्ति स्म । व्य द्विपंक्तिभवनादित्यादि अत्रापि योज्यम्, ।। ५२ ॥
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy