SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १ (२५ ( व्या० ) यत्रेति । यत्र भुजे त्रिलोकी (संख्या समाहारे च द्विगुश्चानाम्न्ययम् । ३ । १ । ९९ । इ. सू. असंज्ञायां द्विगु द्विगो समाहारात् । २ । ४ । २२ । इ. सू. स्त्रियांडी) त्रयाणां लोकानां समाहार निहितात्मभारा निहित स्थापित आत्मन भारो यया सा न्यस्तात्मीयभारा सुखं शेते स्वपिति का इव यथा पत्रिणी पक्षिणी पत्रिणि (अतोऽनेकस्वरात् । ७ । २ । ६ । इ. सू. मत्वर्थे इन् प्रत्ययः) वृक्षे सुखं शेते तद्वत् । स तद्भुज एव अस्मन्मते अस्माक मतं तस्मिन् शेष. अस्मदीयमते जिनशासने तस्य भगवत एव भुजरूप शेषनागाधिराजोऽस्तु जराजिह्मगते. (प्रभृत्यन्यार्थदिक्-तरै । २ । २ । ७५ । इ. सू. अन्य योगे पञ्चमी) जरया वृद्धत्वेन जिह्ना गति यस्य तस्मात् अन्यो विशेष क. शेष न कोऽपि ॥ ४७ ॥ पाणे स्तलं कल्पपुलाकि पत्रं, तस्यांगुलीः कामदुधास्तनांश्च । चिन्तामणींस्तस्य नखानमंस्त, दानावदानावसरेऽर्थिसार्थः ॥ ४८ ॥ ( व्या०) पाणेरिति ॥ अर्थिसार्थ अर्थिनां सार्थः याचक समूह स्तस्य માવતો વાવવાર્નીવસરે વાનમેય અવતાનું સમ તત્ત્વ અવસરે તત્ પરં सर्वत्र योज्यते अर्थिसार्थ दानावदानावसरे तस्य भगवत पाणे हस्तस्य तलं પપુજાષિત્ર જપવૃક્ષસવૃં પત્ર ામંત મન્યતે “ હૈં તસ્ય માવત' ચુલી कामदुधास्तनान् कामान् दोग्धि सा कामदुधा (दुहे हुधः । ५ । १ । १४५ । इ. सू. डुथ' । आत् । २ । ४ । १८ । इ. सू. स्त्रियामाप् ) कामधेनु तस्या' स्तनानू अमंस्त च तस्य नखान् चिन्तामणीन् अमंस्त ॥ ४८ ॥ येन त्रिलोकीगतगायनौघं, जिगाय धीरध्वनिरस्य कंठः । क्रमेण तेनैव किमेष रेखा - त्र्यं कृतं साक्षिजनैर्बभार ॥। ४९ ।। (40) येनेति ॥ अस्य भगवत कंडो येन क्रमेण त्रिलोकीगत्तगायनौघं त्रयाणां लोकानां समाहार त्रिलोकी तां गतानि च तानि गायनानि च
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy