SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीजैनकुमारसम्भवास्यमहापाव्यम् टीकासमलंकतम् ॥ सर्गः १ (२३ विचार्यते स्म । कथंभूत तदूस्तूगीरयुगं विशालं च तत् वृत्तं च तत् । इतीति कि धीरांगनाधैर्यभिदे धीराश्चता अनाश्च त्रियस्तासां धैर्यस्य भिदे शीले निश्चलचित्तानां स्त्रीणां धैर्यभेदनाथ पश्चेषुवीरस्य पञ्च उन्मदेन १ मदन २ मोदन ३ तपन ४ शोषण ५ रूपा इको बाणा यस्य स पंचेषुः स चासौ वीरश्च तस्य परेऽपि अन्येऽपि पृषत्का बाणाः सन्तीति बहून् बाणान् विना तूणीरयुग्मं न स्यादिति वितः ।। ४२ ॥ कटीतटीमप्यतिलंध्य धा,-ल्लावण्यपूरः प्रससार तस्य । तथा यथा नाऽनिमिषेन्द्रष्टि,-द्रोण्योऽप्यलं पारमवाप्तुमस्य ॥४३॥ (व्या.) कटीतटीमिति || तस्य भगवतो लावण्यस्य पूरस्तदा प्रससार कि कुर्वन् लावण्यपूर: कटीतटी कटी एवं तटी तामपि अतिलच्यातिक्रम्य धावन् धावतीति धावन् 'लिला' इति सूत्रेण नकारस्य लत्वं जातम् । यथा अनिमिन्द्रष्टिद्रोण्यः अनिमिषाणां देवानां इन्द्राः स्वामिनो देवेन्द्रास्तेषां दृष्टयो । एव द्रोण्यो वेडा नौका इति यावत् अथवा अनिमिषा:-तेषु इन्द्रा. समर्थाः મહાન્તો મત્સ્યાસ્તષ દષ્ટિ ચૅપ તે અનિમિષેન્દ્રદષ્ટયોધીવાસ્તેષાં કોળ્યો વેડી अपि अस्य लावण्यपूरस्य पारमन्त मवाप्तुं (+वा तुमम् भाव । ५। १ । १३ । इ. सू. भावे तुम्) प्राप्तुं नालं न समर्था अभवन् । प्रायः प्रचुरे पयः पूरे बेडानामसमर्थत्वमिति युक्तम् ॥ ४३ ॥ सनाभितामञ्चति नामिरेका, कूपस्य तस्योदरदेशमध्ये । प्रभाधु नेत्राजलिमिः पिपासु, कथं वितृष्णा जनतास्तु तत्र ॥४४॥ (या०) सनाभितामिति तस्य भगवत. उदरदेशमध्ये उदरस्य यः प्रदेशस्तस्य मध्ये एको नाभिः कूपस्य सनामिता सादृश्य मञ्चति प्रामोति तत्र नाभौ जनानां समूह) जनता (आम जन बन्धु गज सहायात् तल् । ६ । २ । २८ । इ. सू. समूहेऽर्थे तल ) जनसमूहः कथं वितृष्णा विगतातृष्णा यस्याः સા તુળારહિતા , મવતુ ગરિ તુ નૈવ મવતુ વિ વર્તુજામાં બનતા નેત્રા एव अञ्जलयस्तैः दृष्टिरूपाञ्जलिभिः प्रमाम्बु प्रभारूपजलं पिपासुः (सन् भिक्षा
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy