SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ श्रीजैन मारसम्ममा महाव्यम्टीमासमलंतम् ॥ स १० (३३७ रम्य ९ समं १० सदर्थ ११ सुग्रहं १२ हृष्टं १३ सुकायं १४ सुयमक १५ सुरकं १६ संपूर्ण १७ सालंकार १८ सुभाषामव्यं १९ सुसंधिकव्युत्पन्न २० गंभीरं २१ स्फुट २२ सुप्रभं २३ अग्राभ्यं २४ कुंचितकम्पितं २५ समायातं २६ ओजसः सङ्गत २७ प्रसन्नस्थितं २८ सुखस्थायक २९ द्रुतं ३० मध्य ३१ विलम्बित ३२ द्रुतविलम्बित ३३ गुरूवं ३४ प्राञ्जलत्वं ३५ उत्तप्रमाणं ३६, चेत् यदि त्रिंशत् गीतिगुणानादाय लघुसालिग सूड धूउ माठॐ पडम6जत् त्रिवडॐ पडतालउ एकताली डूंगडउ कृपाणु पंचतालेश्वररागकदम्बकप्रतिगीतचतुरा । पुनः ऋजूभवदेहदंडतततुंबकरतनी ऋजूभवंश्वासो देह एव दंडश्च सरलीभवदेहदंडे ततो विस्तीर्णी तुंबकाकारौ स्तनौ यस्याः सा *जूभवद्देहदंडतततुंबकस्तनी ( असहन विद्यमानपूर्वपदात् स्वाभादकोडादिभ्यः । २४-३८ । इ. सू. स्त्रियां स्तनशब्दात् डीर्वा । ) ॥ ७२ ॥ एकया किलकुलाङ्गानागुण-श्रेणिवर्णनकृता व्यधायि सा । कोशमाशु मम ताविक कदा-दत्तसेयमिति संशयास्पदम् ॥७३॥ (०या०) एकयेति । एकया खिया सा सुमङ्गला इति संशयास्पदं संशयस्य संदेहस्य आस्पदं स्थानं व्यधायि क्रियतेस्म । इतीति कि सा इयं सखी मम तात्विक ( विनयादिभ्यः । ७-२--१६९ । इ. सू. तत्त्वशब्दात् स्वार्थे इकण । णित्वात् आदिस्वरद्भिः । ) पारमार्थिक कोश भांडागारं आशु शीघ्र कदा कस्यां वेलायामादत्त गृहीतवती । किविशिष्टया स्त्रिया कुलानागुणश्रेणिव नकृता कुलाङ्गनानां गुणाः सुरुपा १ सुभगा २ सुवेषा ३ सुरतप्रवीणा ४ सुनेत्रा ५ सुखाश्रया ६ विभोगिनी ७ विचक्षणा ८ प्रियभाषिणी ९ प्रसन्नमुखी १० पीनस्तनी ११ चारुलोचना १२ रसिका १३ लज्जाविता १४ लक्षणयुक्ता १५ पठितज्ञा १६ गीतज्ञा १७ वाधशा १८ नृत्यज्ञा १९ सुप्रमाणशरौरा २० सुगंधप्रिया २१ नीतिमानिनी २२ चतुरा २३ मधुरा २४ स्नेहवती २५ विषमर्षती २६ गूढमंत्रा २७ सत्यवती २८ कलावती २९ शीलवती ३० प्रज्ञावती ३१ गुणान्विता ३२ चेतिद्वात्रिंशनायिकानां गुणानां श्रेणीनां वर्णन
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy