SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीजैनकुमारसम्भवास्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः१ ३) अस्त्युत्तरस्यां दिशि कोशलेति, पुरी परीता परमर्द्धिलोकैः । निवेशयामास पुरः प्रियायाः, स्वस्था वयस्यामिव यां धनेशः ॥ १ ॥ (टीका) अस्त्युत्तरस्येति अस्ति विद्यते कासौ की कोगला अयोध्या इति पुगेनगरी अयोध्यायाः शाश्वतत्वेन त्रिकालव्यापकत्वेऽपि वर्तमानकालनिर्देशः अतीतभविष्यतोः कालयोविनष्टानुत्पन्नत्वेन अवस्तुचात् वर्तमानत्वम् । कास्ति उत्तस्यां निति कौवे ककुभि इह यद्यपि नानादेशनिवेभाजनं जनं प्रतीत्य विवक्षितनगर्यादिक नेयमनं न तागा सड्गतिमड्गति तथापि सकले दिग्मण्डले उत्तरस्या प्रशस्यत्वात् तन्नामोत्कीर्तनं चकार कवि स्वाका-तां दक्षिणदिशमाश्रित्य वा । कथंभूता कोशाला परमर्द्विलोकै परीता परमा ऋद्धिर्धनकनकादिका येषां ते परमर्द्धयस्ते च ते लोकाश्च परमर्द्विलोकास्तैः परीता परिगता अन्पिता इति यावत् । अथ कोगलामेव प्रधानपुरुषः कर्तृत्वेन विशिष्टि । धनेशो धनदः कुवेर इति यावत् उत्तरदिक्पालोयां कोशलां पुरी निवेशयामास स्थापयामास । *पभजन्मत' पूर्वलक्षाणां विशतौ व्यतीतायां एवं हि आगमे श्रूयते यदा किल भगवान् ऋषमस्वाभी अस्या अवसर्पिण्यास्तृतीयारकस्यावसाने विश्वव्यवहारबन्धपेन मुग्धमतीनां प्रजानामखिलन्यायप्रदर्शनाय राज्यभारमड्गीचकार तद। सौधर्मसुरपतिनिर्देशवशंवदो घनदो वर्ण्यमौवर्णप्राकारां अभ्रंलिहस्फुटस्फटिकागार संभवनवनवपूजोत्सवविहारां नवयोजनाविस्तारां द्वादशयोजनायामां सरःसरसीदीर्घिका हवाटिकारामाभिरामां काले भविष्यदयोध्याभिधानां विनीतापुरी निवेशयामास । ततो दूरस्थान............................... इति कालेन सा कोशल अभूत् । एतेन दक्षिणभरता मध्यवर्तित्रिभागरूपस्य कोशलाया स्थानस्य शाश्वतत्व तन्निवेशस्य च गृहप्राकारारामलक्षणस्य धनदकर्तृकत्वमुक्तं भवति । उप्रेक्षते स्वस्या आत्मनः संबन्धिन्याः प्रियाया इटाया. पुरो नगर्याः अलकायाः वयस्यामिव सखीमिव सख्यं हि समानशीलयौरव शोभते इत्यनेन कोशलायाः
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy