________________
१९४) श्री जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग: ५
तस्य गुरुस्तस्य दर्शनादेव धन्यंमन्या (कर्तुः खश् । ५ । १ । ११७ । इ. सू. धन्यपूर्वकमन्धातोः खश | शिवात् दिवादेः श्यः । ३ । ४ । ७२ । इ. सू. इय' खित्वात् खित्यनव्ययारुपोर्मोऽन्तो स्वश्च । ३ । २ । १११ । इ. सू. मोऽन्त' । आत्मानं धन्यं मन्यन्ते इति धन्यं भन्या ) आत्मानं धन्यं मन्यमानाः ॥
सूरिः श्रीजयशेखरः कविघटाकोटीर हीरच्छवि-, मिल्लादिमहाकवित्वकलना कल्लोलिनी सानुमान् । वाणीदत्तवरश्विरं विजयते तेन स्वयं निर्मिते,
सर्गो जैनकुमारसंभव महाकाव्ये ऽभवत् पञ्चमः ॥ ५ ॥
इतिश्रीमदच्छीयश्चलगच्छे कवि चक्रवर्त्तिश्री जयशेखरसूरिविरचितस्य श्रीजैनकुमारसंभवमहाकाव्यस्य तच्छिष्य श्रीधर्मशेखर महोपाध्यायविरचितायां टीकायां श्री माणिक्य सुन्दरशोधितायां पञ्चमसर्गव्याख्या
समाप्ता ॥ ५ ॥
VACA