SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीजैनकुमारसम्भवास्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४ (१४३ पानविधि स्यात् । तदुद्भवः ताभ्यो देवांगनाभ्यः उद्भवानि जातानि तदुद्भवानितैः देवांगनाजातैः उदलगानै धवलगानैः सुधाभुजां (कि५ । ५ । १ । १४८ । इ. सू. सुधापूर्वक ज्धातोः विप् ।) भुजान्तरं हृदयं तत्र भवः भुजा-तरीय (भवे । ६ । ३ । १२३ । इ. सू. भुजा-तरशदात् भवेऽर्थे ईयः) हृदयसंबंधी अपि प्रमदो हर्षों (संमदप्रमदौ हर्षे । ५ । ३ । ३३ । इ. सू. अलन्तो निपातः) मुमूछमूर्छा प्राप । तत् कौतुकं ज्ञेयम् । भुजान्तरं हृदयं इदं वयते । तनात अमदोऽपि दृढवस्तु हस्य च मूछी कथमिति अर्थशद्रोद्योतयति । कोऽर्थः अमृतरसभोजिनीभ्यः अमृतरसपायिनीभ्यो देवांगनाभ्यो जाता धवला अपि अमृतमयाः स्युः । सुधाभोजिनां अमृतभोजिना प्रमदोऽपि मूछा कथमानोति । परमे च विधौ सत्यपि धवलय प्रमदो हर्षों मुमई तत् कौतुकं ज्ञेयम् । पक्षे मुमूर्छ वृद्धि प्राप्त इति भावः । देवानां फलाशनं अमृतपानं देवानामपि सुधाभोजित्वं लोकसन्या ज्ञेयम् । अन्यथा कालिकाहारस्य निषिद्धत्वात् ॥ ४३ ॥ हरौ पदातित्वमिते जगत्रयी-पतौ सितेभोपगते सुरः क्षणम् । किमेष एव शुसदीशितेत्यहो, वितर्कितं च क्षमितं च तत्क्षणम् ॥४४॥ (व्या०) हराविति ॥ हरौ इन्द्रे पदातित्वं (पादाभ्यामततीतिपदातिः पदार्भावः पदातित्वं । पादाचत्यजिभ्यामित्युणादि सू० ६२० । पादपूर्वक अत् धातोः णिदिः । पदः पादस्याज्यातिगोपहते । ३ । २।९५ । इ. सू. पादस्यपदादेशः ।) पादाभ्यामतति गछतीति पदातिः तस्य भावः पदातित्व पादचारित्वं इते गते प्राप्ते सति जगत्त्रयोपतो जगतात्रयी जगत्रयी तस्याः पतिः स्वामी तस्मिन् श्रीमदेव सितेभोपगते सितश्चासौ इभश्च सितेभः तं उपगतः सितभोपगतः तस्मिन् ऐरावणाधिरः सति सुरैः देवैः अहोइत्याश्चय क्षणं इति तर्कित ईशं विचारितम् । इतीति कि कि एष एव ऐरावणाधिरूढी घुसदाशिता इन्द्रः पुनश्च तत्क्षणं क्षमित क्षाभ्यते स्म । कोऽर्थ इन्द्रः स्वलोकस्यस्वामी श्री*पभदेवस्तु त्रिलोकाधिपतो इन्द्रनाति ज्ञात्वा देवः क्षामितमितिभावः ॥ ४४ ॥ , समप्रवम्विमवयस्मरः स्मर-ध्वजवजस्यध्वनिरंपराध्वनि। , अवासमूळ स्वयमातु मूछित, यमः किमुनीपयितुं प्रभो मरम् ॥
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy