SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (८३ ॥ अथ तृतीयः सर्गः प्रारम्यते ॥ अथ प्रासादाभिमुख त्रिलोका-धिपस्य पश्यन् मुख मुग्रधन्वा । अवाप्तवारोचितरोचितश्रि, वचः पुनः प्रस्तुत वक्तुमेवम् ॥१॥ (व्या०) अथेति ॥ अथानंतर उ धनुर्यस्य स अथवा इन्द्रः (धनुषो धन्वन् । ७ । ३ । १५८ । इ. सू. धनुषो धन्वनादेशः ।) एवं प्रकारेण वचः पुनर्व जाल्पतुं प्रास्तुत प्रारब्धवान् । किं कुर्वन् त्रयः अवयवा यस्य सत्र्यवयवः सचासौ लोकश्च मयूरव्यंसकादिषु पाठात् मध्यमपदलोपी कर्मधारयसमासः त्रिलोकस्य अधिप (उपसर्गा दातोडोऽश्यः । ५ । १ । ५६ । इ. सू. अधिपूर्वक पाधाताई. 1) स्वामी तस्य श्रीआदिदेवस्य प्रभोः मुखं पदनं प्रसादाभिमुख प्रसादस्य ( भावाऽकोंः । ५ । ३ । १८ । इ. सू प्रपूर्वक सद्धातो. र्ध । णिति । ४ । ३ । ५० । इ. सू. उपान्त्यवृद्भिः ।) अभिमुखं प्रसाद फर्तुकाममिव पश्यन् । (शत्रानशविष्यति तु सस्यौ । ५। २ । २० । इ. सू. शधातोर्वर्तमाने शतृ प्रत्ययः । श्रौति कृवु धियु पाघ्राध्मा-सीदम् । ४ । २ । १०८ । इ. सू. ६शधातोः पश्यादेशः ।) कीदृशं वच: अवाप्त: वारी यस्य तत् प्राप्तावस। अत एव उचितं युक्त रोचितारूचि प्राप्ता श्रीः शोभा यस्य तत् ॥१॥ सायं समताभ न वेसि भावां, स्तथाप्यसो त्यां प्रति मे प्रजपः । श्यतु मेधकरमारतक, मुदेण्यतः कालगलाइ धनस्य ॥२॥ (व्या०) स्वयमिति ॥ हे नाथ त्वं स्वयं समतान् सकलान् भावान् न बेसिन नजानासिन अपितु जानास्येव । तथापि असौ त्वां, प्रति मे मम प्रजलम: । ( भावाकाः । ५ । ३ । १८ । इ. सू. प्रपूर्वक जल्पधातो धम् ।) વનસ્ય મેવ મેયં મહતત્વ ને છતુ . મેવું વનોતીતિ મેહં. મેવર્તિ
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy